SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ memewaseersonnivan... .......am ११४] श्रीदशलक्षण धर्म । ॐ हीं जिनेन्द्रवचनधृत सत्यांगाय जलादिकं ॥ २ ॥ द्वादशांगश्रुताधारं जिनसंघप्रबोधकं । प्रसत्यांगसुधाब्धि वा तं महामि यतीश्वरं ॥ ३ ॥ ॐ ही द्वादशांगश्रुत सत्यांगाय जलादिकं ॥ ३ ॥ महासाधु गुणोपेतं सद्ध्याननिरतं सदा । जलचन्दनशालीयैश्चर्चे श्रीमुनि परं ॥ ४ ॥ ॐ ह्रीं साधुगुणरत सत्यांगाय जलादिकं० ॥ ४ ॥ . सत्यव्रतधरं साधू पापतापनिवारकं । सत्यक्रियादयाधारं सुमुनि पूजयाम्यहम् ॥ ५ ॥ ॐ हीं व्रतक्रियायुक्तसत्यांगाय जलादिकं ॥ ५ ॥ सत्यपंचमहामेरुं भेदज्ञानप्रकाशकं । सत्यधर्मगुणाधारं पूजयामि गणाधिपं ॥ ६ ॥ ॐ हीं मेरुपृथ्वीसत्यांगाय जलादिकं० ॥ ६ ॥ अष्टभूमिजिनेन्द्रोक्तं भेदभावप्रभावकं । सुमुनिर्मद्यते नित्यमम्मचंदनस्वक्षतैः ॥ ७॥ ॐ ही अष्टभूमिज्ञान सत्यांगाय जलादिकं ॥ ७ ॥ चतुर्दशगुणस्थान सत्यभावविचारक । यजामि मुनिपं धीरं शुद्धबुद्धिप्रदायकं ॥ ८॥ ॐ हीं सत्यसिद्धांत सत्यांगाय जलादिकं ॥ ८ ॥ जिनदेवे जिनगुरौ जिनसूत्रे विशारदः । जिनवृष महाज्ञानी भाष्यते मुनिपुङ्गंवः॥९॥ ॐ हीं गुरुपतीति संत्यांगाय जलांदिक०॥९॥ .
SR No.009498
Book TitleDash Lakshan Dharm athwa Dash Dharm Dipak
Original Sutra AuthorN/A
AuthorDeepchand Varni
PublisherMulchand Kisandas Kapadia
Publication Year
Total Pages139
LanguageHindi
ClassificationBook_Devnagari, M000, & M005
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy