SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ GANImammil M mm MINIMImaniw व्रतोद्यापन । ........९७ अथ दशलाक्षणिक व्रतोद्यापनम्। विमलगुणसमृद्ध ज्ञानविज्ञानशुद्धं । अभयवनसमुद्रं चिन्मयूखप्रचण्डं ॥ व्रतदशविधधार संजये श्रीविपारं। प्रथमजिनविदक्षं सव्रताव्यं जिनेशम् ॥१॥ दशलक्षणकं सारं व्रतं सद्वतमुत्तमम् । प्रसंक्षेपोद्यापनं वक्ष्ये यथा जातं जिनेश्वरात् ॥ २ ॥ आदौ गर्भगृहे पूजा क्रियते सद्धोत्तमैः । जिननामावलिं शुद्धां सकीलकरणादिकं ॥ ३ ॥ सन्मंडपप्रतिष्ठा च पठ्यते पण्डितोत्तमैः । नानाशास्त्रान्वितैः धीरैः कलागुणविराजितैः ॥ ४॥ शतकमलसमूह वर्तुलाकारचक्रं । भवशतभजनाशं सर्वमोक्षप्रचक्र ।। परमगुणनिधानं सवि॒तौघप्रधानं । विविधकुसुमवृन्दैः शुद्धयंत्रं क्षिपामि ॥५॥ ॐ हीं भाविकसद्यसानिध्य शतकमलोपरि पुष्पांजलिं क्षिपेत् । स्तोत्रं । सुव्रताय नमो लोके दशधाय जिनोदिते । व्रतेशिने गुणोधाय मोक्षसाधनहेतवे ॥१॥ १-सहस्रनामः। ," "
SR No.009498
Book TitleDash Lakshan Dharm athwa Dash Dharm Dipak
Original Sutra AuthorN/A
AuthorDeepchand Varni
PublisherMulchand Kisandas Kapadia
Publication Year
Total Pages139
LanguageHindi
ClassificationBook_Devnagari, M000, & M005
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy