________________
४४
दशवै. विषया० सं. विपयः : पृष्ठ। सं. विषयः पृष्ठ ८२ गोचर्या गृहप्रवेशविधिः ३९९ / १०६ कारणेगोचर्याभोजनविधिः४७७ ८३ विनाज्ञां द्वारोद्घाटन
१०७ उपाश्रयागतस्यभोजन विधि:४८३ निषेधः
१०८ गोचरीसंजातातिचारा- . ८४ गोचों मलमूत्रत्याग
लोचनविधिः । ४८५ विधिः
१०९ आहारपरिभोगविधिः , ४८८ ८५ भिक्षार्थ गृहप्रवेशविधिः ११० सुधादायि-मुधाजीविनी८६ भिक्षार्थ स्थितस्य काय.
मोक्षावाप्तिः चेशभकार:
४०४
(द्वितीयोदशः) । ८७ गृहस्थगृहे स्थानविधिः । ४०५
१११ आहारपरिभोगविधिः ४९८ ८८ भाहारग्रहणविधिः ४०८
११२ समयमर्यादया गोचरी८९ संहरणस्य चतुर्भङ्गायः ४११
गमनोपदेशः(कालयतना) ५०१ ९. निक्षेपणचतुर्भङ्गन्यः
११३ गोचर्या विचरणविवेकः ५०५ ९१ संघटनप्रकार: ४१८
। ११४ भिक्षा) गृहप्रवेशविधिः ५०६ ९२ पुरस्कमस्वरूपम् ४२० ९३ पुरस्कर्मपिताहारनिषेधः ४२३
११५ पुष्पसंस्पर्शकहस्ताद्भिक्षा-: ।
. निपेधः ९४ पश्चात्कर्मपिताहारनिषेधः ४२६
११६ सचित्ताहारनिषेधः- ५१३ ९५ आहारग्रहणविवेकः ४२७
११७ भिक्षाचरणे विवेकोपदेशः५१८ ९६ शङ्कितमुद्रिताहारनिषेधः ४३४
११८ भिक्षापहवनिषेधस्तदोपाश्च५२५ ९७ दानापोंपकल्पिताहारनिषेधः
११९ गुरुपरोक्षेभिक्षापहारहेतुः ५२७ ९८ औदेशिकाधाहारनिषेधः ४४४
१२० भिक्षापहारे दोषाः ५२९ १२१ मद्यनिषेधः
५३१ ९९ औद्देशिकाद्याहारस्वरूपम् ४४५ १२२ मद्यपायिनो दोपप्रकटनम् ५३३ १०० पुप्पमिश्रितादिदोपपिता
१२३ मयादिविरतस्य गुणपकटनम्५३९ हारनिषेधः
४५२
१२४ तपादिचोरस्य दोप१०१ दुर्गममार्गगमननिषेधः ४५७
प्रकटनम्
५४२ १०२ मालाहृतभिक्षानिषेधः ४५९ । १२५ तपआदिचोरस्य.दुप्फल१०३ आहारग्रहणविवेकः ४६३ माप्तिः १०४ त्याज्यफलनामानि ४६५ । १२६ मायामृपात्यागोपदेशः ५४८ १०५ पानग्रहणविधिः ४६८ । १२७ अध्ययनपरिसमातिः
। इति ।