SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्रे सशन्दार्थे ॥१५२॥ भगवतः संवत्सरदानपूर्वक निष्क्रमण वर्णनम् वयासी-जय जय भगवं ! बुज्झाहि लोयनाह ! सव्वजगजीवरक्खणदयट्ठयाए पवत्तेहि धम्मतित्थं, जं सव्वलोए सव्वपाणभूयजीवसत्ताणं खेमंकरं आगमेसि भदं च भविस्सइ-त्ति । जं सयं बुद्धस्सवि भगवओ अभिणिक्खमणत्थं देवाणं कहणं तं तेसिं देवाणं जीयं कप्पं । तयाणं समणं भगवं महावीरे संवच्छरदाणं दलइ, तं जहा-पुव्वं सूराओ जाव जामं अट्ठसयसहस्साहियं एग कोडिं एग दिवसेणं दलइ । एवं एगम्मिसंवच्छरे तिण्णि कोडिसयाइं अट्ठासीइ कोडीओ असीइ सयसहस्साइं (३८८८००००००) सुवण्णमुद्दाणं भगवया दिण्णाई। तए णं से णंदिवद्धणे राया भगवं कहइ भवं एगदिवसमेत्तं रज्जं करीअ तओ पच्छा निक्खमणं करेइ तं सोच्चा भगवं मौणभावमलम्बीअ चिट्ठइ, तओपच्छा भगवं राजाभिसेएण रजे ॥१५२॥
SR No.009361
Book TitleKalpsutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages912
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy