SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० पुरुषसम्बन्धीनिर्ग्रन्थीनिदान (४) वर्णनम् ४०५ स्फोटयति । स च पराक्रमन् मानुषकेषु-मनुष्यसम्बन्धिषु कामभोगेषु निवेंद= वैराग्यं गच्छति-प्राप्नोति । निर्वेदमेव विशदयति-मानुपकाः इत्यादिना । मानुषका:-मनुष्यसम्बन्धिनः- कामभोगा:-विषयभोगाः, अध्रुवाः अस्थिरा अनित्याः नित्यत्वधर्मरहिताः, अशाश्वताः क्षणभङ्गुराः, शटन-पतन-विध्वंसनधर्माणः-शटनं-विकृतिः, पतनं जलगतलवणमिव नामरूपपरिवर्तनम् , विध्वंसनं नाशश्च धर्मः स्वभावो येषां ते तथा, उच्चार-प्रस्रवण-श्लेष्म-जल्ल-सिंघाणकरात-पित्त-शुक्र-शोणितसमुद्भवाः उच्चार:=पुरीषं, प्रस्रवणं-मूत्रम् , श्लेष्मा कफः, जल्ला संघर्षणेन निर्गमनशीलः शरीरमः, सिङ्घाणकः नासिकामला, वान्तंचमनम् , पित्त प्रसिद्धम् , शुक्रधीयम् , शोणितं-रुधिरम् , एतेभ्यः समुद्भवाः उत्पन्ना भवन्ति । दूरूपोच्छ्वासनिःश्वासाः कुत्सितोच्छासनिःश्वासाः, दुरन्तमूत्रपुरीषपूर्णाः-दुर-दुःखेन अन्तो येषां ते दुरन्ताः शरीरे सर्वदास्थायित्वात् , तैस्तादृशैमूत्रपुरीः प्रस्रवणोच्चारैः पूर्णाः, वान्ताऽऽस्रवाः वमननिस्सरणस्वरूपाः, पित्ताऽऽस्रवाःपित्तनिस्सरणस्वरूपाः, श्लेष्माऽऽस्रवाः कफनिस्सरणस्वरूपाः, पश्चात्-मरणादनन्तरम् पुरा-मरणात्पूर्व रोगवा क्यादौ खलु-निश्वयेनावश्यं, विभहे याः परित्याज्याः सन्ति ।। मू० ३७ ॥ में पराक्रम करता है और मनुष्यलम्बन्धी कामभोगों में वैराग्य को प्राप्त करता है और चिन्तन करता है कि ये मनुष्यसम्बन्धी काममोग अलित्य हैं, क्षणिक हैं, विकृत और पानी में नमक के समान गलने वाले तथा विनाश होने के स्वभाव वाले हैं। इन भोगों का आधार मनुष्यशरीर विष्टा, सूत्र, श्लेष्म, मल, वमन, पित्त, शुक्र और शोणित का भाण्ड (पात्र) रूप है । यह कुत्सित उच्छ्वास और निश्वास से युक्त है । दुगन्धवाले मल और मूत्र से पूर्ण है। यह वमन का द्वार है इससे पित्त और श्लेष्म हर समय निकता रहता है । ये कामभोग मृत्यु के अनन्तर अथवा वुढापे के पूर्व अवश्य छोडने ही पडते हैं ॥ सू० ३७॥ ઉત્પન્ન થાય તે પણ તે સયમમાર્ગમા પરાક્રમ કરે છે અને મનુષ્ય બધી કામભેગોમાં વૈરાગ્યને પ્રાપ્ત કરે છે અને ચિંતન કરે છે-કે આ મનુષ્યસંબધી કામગ અનિત્ય છે, ક્ષણિક છે, વિકૃત અને પાણીમાં મીઠાની પેઠે ગળી જવાવાળા તથા વિનાશ હોવાના સ્વભાવવાળા છે એ ભેગેને આધાર જે મનુષ્ય શરીર છે તે વિષ્ઠા, भूत्र. भ, भणे, वमन, पित्त, शु तथा शाणित (साही)ना पात्र३५ छे. ते मुत्सित ઉસ અને વિશ્વાસથી યુકત છે. દુર્ગધવાળા મળ અને મૂત્રથી પૂર્ણ છે તે વેમ
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy