SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ ४०४ दशाश्रुतस्कन्धसूत्रे सवा दुरूव उस्सानिस्सासा दुरंतमुत्तपुरीसपुण्णा वंतासवा पित्तासवा खेलासवा पच्छा पुरं च णं अवस्सं विप्पजहणिज्जासू०३७॥ छाया-एवं खलु श्रमणाः ! आयुष्मन्तः ! मया धर्मः प्रज्ञप्तः, इदमेव नैन्थ्यं प्रवचनं तथैव, यम्य खलु धर्मस्य निर्ग्रन्यो वा निग्रंन्यी वा शिक्षायै उपस्थितो बिहरति, पुरा दिगिञ्छया यावदीर्णकामभोगो विहरति, स च पराक्रामति, स च पराक्रामन् मानुषकेषु कामभोगेषु निर्वेदं गच्छति-मानुषकाः खलु कामभोगा अध्रुवा अनित्या अशाश्वताः गटन-पतन-विध्वसनधर्माणः, उच्चार-प्रस्त्रवण-श्लेष्म-जल्ल-शिवाणक-बान्त-पित्त-शुक्र-शोणित-समुद्भवा दुरूपोच्छवास निश्वासाः, दुरन्तमूत्र-पुरीपपूर्णाः, वान्ताऽऽसवाः पित्ताऽऽसवाः श्लेमाऽऽसवाः पश्चात् पुरा चे खल्ववश्यं विभहेयाः ।। मू० ३७ ।। टीका-एवं खलु'-इत्यादि । हे आयुष्मन्तः ! श्रमणाः ! मया एवं खलु धर्मः प्रज्ञप्तः प्ररूपितः । इदमेव नैनन्थ्यं प्रवचनम् , तथैव-पूर्वोक्तपकारेणैन । यस्य खलु धर्मस्य निग्रंन्यो वा निर्ग्रन्थी वा शिक्षायै उपस्थिता समुद्यतो विहरति, पुरा-पूर्वम्-दिगिञ्छया-चुमुक्षया यावत्-पिपासादिपरीष है। पीडितोऽपि तान पोहवान् . पश्चान्मोहोदयेन उदीर्णकामभोगः समुदितकामवासनो विहरति-तिष्ठति । स च आविर्भूतकामभोगः पराक्रामति-तपसंयमे पराक्रम दूसरे की देवी तथा अपनी विकुर्वित देवी और अपनी देवी के सोगसम्बन्धी पाचवां देवभवनिदान का निरूपण करते हैं'एवं खलु ' इत्यादि। हे आयुष्मान श्रमणो ! इल प्रकार मैंने धर्म का प्रतिपादन किया है । यही निर्घन्ध प्रबचन सत्य है यावत् इसका आराधन करने वाले जीव सर्व दुःखों का अन्त करते हैं। जिस धर्म की शिक्षा के लिए उपस्थित होकर विचरता हुआ निर्भन्ध अथवा निग्रन्थी बुभुक्षा पिपासा आदि परिषहों को सहन करता है। और मोहकर्म के उदय से उसके कामलोगों की वांछा उप्तन्न होने पर भी वह संयम मार्ग - બીજાની દેવી તથા પિતાની વિકૃતિ દેવી તથા પિતાની દેવીના ભોગસ બધી पांयमा मनिदान नि३५६ ५२ छ-' एवं खलु' त्यादि હે આયુમાન શ્રમણે! આ પ્રકારે મે ધર્મનું પ્રતિપાદન કર્યું આજ નિ-. ન્ય પ્રવચન સત્ય છે તેથી તે તેનું આરાધન કરવાવાળા જીવ સર્વ૬ ખેને અત કરે છે જે ધર્મની શિક્ષા માટે ઉપસ્થિત થઈને વિચરતા નિર્ચન્થ કે નિર્ચથી ભૂખ તરસ આદિ પરીષહોને સહન કરે છે, તેમને મેહકર્મના ઉદયથી કામની વાંછા
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy