SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ सुनिहर्षिणी टीका अ. १० निर्ग्रन्थी निदानकर्म ( २ ) वर्णनम् ૨૮૨ दक्षिणगामी दक्षिण दिशागामी नारको भवति । आगमिष्यति भविष्यस्यपि काले दुर्लभवरोधिकः = दुष्पाप जैनधर्मप्राप्तिको भवति, तत=तस्माद् एवम् अनेन मकारेण खलु निश्चयेनं, हे आयुष्मन्तः ! श्रमणाः । तस्य निदानस्य अयमेतद्रूपः = एतादृशः, फलविषाकः=फळपरिणामो भवति यद् = यस्मात् केवलज्ञप्तं धर्म प्रतिश्रोतुम् न शक्नोति = समर्थो न भवति ॥ सू० २२ ॥ इति प्रथमं निदानम् ॥ १ ॥ अथ साध्वीमुद्दिश्य द्वितीयनिदानमाह - ' एवं खलु' इत्यादि । मूलम् - एवं खलु समणाउसो ! मए धम्मे पण्णत्ते इणमेव निग्गंथे पावणे जाव सव्वदुक्खाणं अंतं करेंति । जस्स णं धम्मस्स निग्गंथी सिक्खाए उवट्टिया विहरमाणी पुरा दिगिंछाए जाव उदिष्णकामजाया विहरेजा, सा य परक्कमेजा, साय परकममाणी पासेजा-से जा इमा इत्थिया भवइ, एगा एगजाया एगाभरणपिहाणा तेलपेला इव सुसंगोविया, चेलपेल्ला इव सुसंपरिग्गहिया, रयणकरंडकसमाणा, तीसे णं अइजायमाणी वा निज्जायमाणीए वा पुरओ महं दासीदास ० तंचे जाव किं ते आसगस्स सदति । तं पासित्ता णिग्गथी णिदाणं करेइ ॥ सू० २३ ॥ अधर्मपरायण और अधर्म से ही आजीविका करने वाला होता है, यावत् - संरकर दक्षिणगामी नैरयिक होता है और दूसरे जन्म में दुर्लभबोधी होता है, अर्थात् उसको जैनधर्म की प्राप्ति नहीं होती है । हे आयुष्मान श्रमणो ! उस निदानकर्म का इस प्रकार पापरूप फल होता है, जिससे वह केवलिभाषित धम नहीं सुन सकता है || सू० २२|| इति प्रथम निदान ॥ १ ॥ આજીવિકા કરવાવાળા હાય છે. આથી મરી જતાં દક્ષિણુગામી નચિક થાય છે. અને ખીજા જન્મમાં દુર્લભખાધી થાય છે અર્થાત્ તેને જૈનધર્મની પ્રાપ્તિ થતી નથી ડે આયુષ્માન શ્રમણે ! તે નિશ્વાનકનું આ પ્રકારે પાપરૂપ લ થાય છે, જેથી તે કેવલિભાષિત ધમ સાભળી શકતા નથી. (સ્૦ ૨૨) ઇતિ પ્રથમ નિદાન (૧)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy