SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ९ महामोहनीयस्थानानि (३०) स्मै कथाधिकरणानि-कथाप्रबन्धकल्पनारूपा तत्र अधिकरणानि-अधिक्रियते वैमनस्यादि यत्र तानि अधिकरणानि कलहादीनि, तथा कथाधिकरणानि कलहोत्पादिकाः कथा इत्यर्थः, पुन: -पुनः वारंवारं संप्रयुकते-करोति स महामोहं प्रकुरुते, सङ्घच्छेदभेदकारी महामोहाधिकारी भवतीति भावः ॥ २६ ॥ अथ सप्तविंशं मोहनीयस्थानं वर्णयति-'जे य' इत्यादि । मूलम्--जे य अहम्मिए जोए, संपउंजे पुणो पुणो। ___ साहाहेउं सहीहेडं, महामोहं पकुव्वइ ॥ २७ ॥ छाया-यश्चाऽधार्मिक योगं संप्रयुक्ते पुनः पुनः । __श्लाघाहेतोः सखिहेतोर्महामोहं प्रकुरुते ॥ २७ ॥ टीका-'जे य'-इत्यादि । यो मूढः अधार्मिक-धर्म चरति अर्हति वेति धार्मिको, न धार्मिकः अधार्मिकस्तं योगं वशीकरणादिप्रयोगं श्लाघाहेतोः= आत्मसम्मानसत्कारार्थे सखिहेतोः प्रियव्यक्तिप्रीत्यर्थ पुनः-पुनः वारंवारं संपतीर्थ कहा जाता है । किन्तु आधार के बिना आधेय नहीं रह सकता अतः उपलक्षण से चार प्रकार का संघ ही सर्वतीर्थ कहा जाता है । उस के भेद के लिए जो मनुष्य अधिकरण-कलह उत्पन्न करने वाली प्रबन्धकल्पनारूप कथा वारंवार करता है वह, अर्थात् संघ का छेदभेद करने वाला महामोह कर्म बांधता है ॥ २६ ॥ अब सत्तावीसवें मोहनीयस्थान का वर्णन करते हैं-'जे य' इत्यादि । ___ जो मनुष्य वशीकरण आदि अधार्मिक योग अपना सम्मान और प्रसिद्धि के लिए, प्रियव्यक्ति को खुश करने के लिए बारम्बार विधिपूर्वक करता है, अर्थात् तन्त्रशास्त्र के अनुसार प्राणियों के उपઆધેય રહી શકતું નથી તેથી ઉપલક્ષણથી ચાર પ્રકારના સઘનેજ તીર્થ કહેવાય છે તેમાં ફાટફુટને માટે જે મનુષ્ય અધિકરણ–કલહઉત્પન્ન કરવાવાળી કથા વારંવાર કરે છે તે, અર્થાત્ સંઘના છેદ-ભેદ કરવાવાળા મહામડ કમને બાધે છે. (૨૬). हवे सत्यावीसमा मोडनीयस्थाननु पनि रे छ-'जे य' या જે મનુષ્ય વશીકરણ આદિ અધાર્મિક યુગ, પિતાનાં સન્માન તથા પ્રસિદ્ધિ માટે, પ્રિય વ્યકિતને ખુશ કરવા માટે, વારંવાર વિધિપૂર્વક કરે છે. અર્થાત તંત્રશાસ્ત્ર
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy