SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३२० दशाश्रुतस्कन्धमुत्रे 'ममाप्येष न करोति-न करिष्यति-दुर्वलत्यादयं मम प्रत्युपकारं न करिष्यति' इति मत्वा शठो निर्दयो भवति, तथा निकृतिप्रज्ञान:-निकृष्टा कृतिनिकृतिः माया तत्र प्रज्ञानं नैपुण्यं यस्य स तथा, यहा-निकृती प्रकृष्ठं ज्ञानं यस्य स निकृतिप्रज्ञाना=मायानिपुणः, अत एव कलुपाकुलचेता:-फलु पेण-पापेन आकुलं -व्याप्तं चेता-अन्तःकरणं यस्य स तथा-पापाक्रान्तमानसः, अत एव आत्मन:%3D स्त्रस्य कृते अबोधिका अविद्यमाना बोधिर्यस्य स तथान्बोधिरहितो भवति यः स महामोहं प्रकुरुते ॥ २५ ॥ अथ पड्विंशं मोहनीयस्थानं निरूपयति-'जे' इत्यादि । मूलम् जे कहाहिगरणाई, संपरंजे पुणो पुणो । सव्वतित्थाण भेयाणं, महामोहं पकुव्बई ॥२६॥ छाया-यः कथाधिकरणानि, संप्रयुङ्क्ते पुनः पुनः । ___ शर्वतीर्थभेदाय, महामोहं प्रकुरुते ॥२६॥ ___टीका-'जे' इत्यादि । यः कश्चित् शर्वतीर्थभेदाय-शर्वः सर्वज्ञः तस्य तीर्थतीयते संसारसागरः पार्यते येन तत् तीर्थ-द्वादशाझं, किन्वाधारं विनाऽऽधेयस्याऽसम्भवात् तदाधारीभूतचतुर्विधसङ्घो लक्ष्यते, तस्य भेदः शर्वतीर्थभेदस्तकर सकेगा' ऐसा समझकर साधारणार्थी रोगी के हित के लिये तथा अपनी निर्जरा के लिए वैयावचरूप अपना कर्तव्य नहीं करता है, वह शठ-निर्दयी, मायावी, कलूषपरिणामी अपनी आत्मा का अहित करने बाला महामोहनीय कर्म बाधता है ॥२५॥ अब छबीसवें महामोहनीयस्थान का वर्णन करते हैं-'जे' इत्यादि। शर्व का अर्थ होता है-सर्वज्ञ। और तीर्थ का अर्थ होता हैजिस से संसाररूपी सागर पार किया जाया । अर्थात् द्वादशाङ्ग सर्वપણ તે “આ રોગી દુલ હોવાથી મારા પર પ્રત્યુપકાર કરી શકશે નહિ એમ સમજી સાધારણાથી રોગીના હિત માટે તથા પિતાની નિર્જર માટે વૈયાવચરૂપ પિતાનું કર્તવ્ય કરતું નથી તે શ–નિર્દયી, માયાવી-કલુષપરિણામી પિતાના આત્માનું અહિત કરવાવાળ મહામહનીય કર્મ બાધે છે (૨૫) હવે છવીસમા મહામોહનીયસ્થાનનું વર્ણન કરે છે અને ઈત્યાદિ. શવને અર્થ થાય છે સર્વજ્ઞ અને તીર્થને અર્થ થાય છે જેનાથી સંસારરૂપી સાગર પાર કરી જવાય અર્થાત્ દ્વાદશાગ શર્વતીર્થ કહેવાય છે કિન્તુ આધાર વગર
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy