SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ सुनिहर्षिणी टीका अ. ९ महामोहनीयस्थानानि (३०) ३०५ मरिष्यती' - ति ज्ञानेन शस्त्रादिपहारं कुरुते, मस्तकं = शिरो विभज्य = विदळय्य स्फोटयति=खण्डशः करोति स महामोहं प्रकुरुते ॥ ४ ॥ अथ पञ्चमं मं स्थानं प्राह - 'सीस' इत्यादि । मूलम-सीसं वेढेण जे केs, आवेढेइ अभिक्खणं । तिव्वा सुभसमायारे, महामोहं पकुव्व ॥ ५ ॥ छाया - शीर्ष वेष्टेन यः कश्चिदावेष्टयन्यभीक्ष्णम् । तीव्र शुभसमाचारो महामोहं प्रकुरुते ॥ ५ ॥ टीका- 'सी' - इत्यादि । यः कश्चित् जनः वेष्टेन=आवेष्टनेन आर्द्रचमदिमयेन वेष्टनेन शीर्ष = शिरः अभीक्ष्णं = वारंवारम् आवेष्टयति बध्नाति अत एव तीव्र शुभसमाचारः = परिणामदुःखजनकत्वेन भयानकः अशुभसमाचार:सावधकर्म यस्य स तथा, स महामोहं प्रकुरुते ॥ ५ ॥ अथ षष्ठं मोहनीयस्थानमाह - 'पुणो पुणो' इत्यादि । मूलम् - पुणो पुणो पणिहीए, पणित्ता उवहसे जणं । फलेणं अदुवं दंडेणं, महामोहं पकुव्वइ ॥ ६॥ छाया - पुनः पुनः प्रणिधिना हत्वो पहसेज्जनम् । फलेनाथवा दण्डेन महामोहं प्रकुरुते ॥ ६ 1 दुष्ट विचार कर शिर पर प्रहार कर मस्तक को फोड टुकडे टुकडे करता है, वह महामोह को प्राप्त करता है ॥ ४ ॥ अब पञ्चमं मोहनीयस्थान का वर्णन करते हैं- 'सीस' इत्यादि । जो कोई व्यक्ति किसी स प्राणी के शिर आदि अङ्गोको गीले चमडेसे बांध कर मारता है, वह इस प्रकार के अत्यन्त अशुभ आचरण वाला महामोहनीय कर्म प्राप्त करता है ॥ ५ ॥ કરી માથા ઉપર પ્રહાર કરી માથુ ફાડી નાખીને કટકે કટકા કરે છે તે મહામેાહને आंतरे छे. ( ४ ) हुवे पायभा भोडनीयस्थाननुं वनि २ छे- 'सीस' छत्याहि જે કાઇ વ્યકિત ક્રાઇ ત્રસ પ્રાણીના શિર આદિ અંગાને ભીનાં ચામડાથી બાંધીને મારે છે તે આ પ્રકારનાં અત્યન્ત અશુભ આચરણુવાળા મહામાહનીય ક प्राप्त करे छे ( 4 )
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy