SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ २९६ - - - - श्री दशाशुनस्कन्धमत्र केवलबरज्ञानदर्शनं केवलं वरं प्रधान यज्ज्ञानं दर्शनं च तत् वैशाखशुक्ल दशम्यां समुत्पन्न-संजातम् ५ । स्वात्या स्त्रात्यां स्वातीनक्षत्रे परिनित निर्वाणं कार्तिकामावाम्यायां माप्तः भगवान् । यावद्-यावच्छन्देन-भगवद्विहारादिकं, भूयःपुनः उपदर्शयतिकथयति स्म । अधमत्र विशेष: १-गर्भ समागमनेन गर्भाधानादिसंस्कारो ज्ञातव्यः । २-जन्मना जन्ममहिम्नः सम्पूर्णवृत्तान्तो ज्ञेयः। ३-दीक्षया-दीक्षापर्यन्तो जीवनवृत्तान्ती बोध्यः । ४-केवलज्ञानेन समस्तसाघुवृत्तिः श्रीभगवहिहारचर्यादिकं च ज्ञातव्यम् । निरावरण सम्पूर्ण केवलज्ञान और केवलदर्शन पाये । केवलज्ञान और केवलदर्शन वैशाख सुदि दशमी के दिन हुए ५ ॥ ___ स्वाति-नक्षत्र कार्तिक अमावास्या में भगवान मोक्षको प्राप्त हुए । 'जाव' यावत्-शब्दसे भगवान् के विहार परीपह - सहन आदिका गणधरों द्वारा पुनःपुनः उपदेश किया गया है । (१) गर्भ में आना, इस से गर्भाधान आदि संस्कार जानना चाहिये। (२) जन्मसे-जन्म महिमा का सम्पूर्ण वृत्तान्त जानना । (३) दीक्षासे-दीक्षा तक जीवनवृत्तान्त जानना । (४) केवलज्ञानसे- समस्त मुनि - अवस्था का वृत्तान्त और श्री भगवान की विहारचर्या आदि जानना चाहिये । કેવલદર્શન પ્રાપ્ત કર્યા, કેવલજ્ઞાન અને કેવલદર્શન વૈશાખ સુદ દશમીને દિવસ થયા.(૫) स्वाति नक्षत्र ति: 24भावा-यामा पाने मोक्षने पास ४. 'जाव' શબ્દથી ભગવાનના વિહાર પરીષહ-સહન આદિને ગણધરો દ્વારા પુનઃ પુનઃ ઉપદેશ કરવામાં આવ્યું છે. અહીં એ વિશેષ છે – (૧) ગર્ભમાં આવવું એટલે ગર્ભાધાન આદિ સંસ્કાર સમજ જઈએ. (૨) જન્મથી જન્મ મહિમાનુ સપૂર્ણ વૃત્તાન્ત સમજવું (૩) દીક્ષાથી દીક્ષા સુધી જીવન વૃત્તાન્ત જાણવું (૪) કેવલજ્ઞાનથી સમસ્ત માધુઓની વૃત્તિ તથા શ્રી ભગવાનની વિહારચય આદિ સમજવું જોઈએ
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy