SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ . , . . दशांश्रुतस्कन्धसूत्र एवाऽऽनुगामिकस्तस्य भावस्तया अनुगमनेन-अनुयायितया अभ्युत्थाता-आराधको भवति । स्वयं च स्वहिताद्यर्थमेषणीयग्रहणानेपणीपरित्यागादिना सम्यक्त्वचारित्रलक्षणधर्मस्य यथाभिवृद्धिर्भवेत्तथा समुद्युक्तो भवतीति चतुर्थः । सः= पूर्वोक्तोऽयं विक्षेपणाविनयः ॥ मू० १२ ॥ ___ साम्पतं दोपनिर्घातनविनयमाह-'से किं तं दोस०' इत्यादि । . मूलम्-से किं तं दोसनिग्घायणविणए ? दोसनिग्घायणविणए चउव्विए पण्णत्ते, तं जहा-१ कुद्धस्स कोहं विणएता भवइ, २ दुस्स दोसं णिगिण्हिता भवइ, ३ कंखियस्स कंखं छिदिता भवइ, ४ आया सुप्पणिहिए यावि भवइ । से तं दोसनिग्घायणविणए ॥ सू० १३ ॥ . छाया-अथ कोऽसौ दोपनिर्घातनविनयः ? दोपनिर्यातनविनयश्चतुर्विधः प्रज्ञप्तः, तद्यथा-१ क्रुद्धस्य क्रोधं विनेता भवति, २ दुष्टस्य दोपं निग्रहीता भवति, ३ काक्षितस्य काक्षां छेत्ता भवति, ४ आत्मसुप्रणिहितश्चापि भवति । सोऽयं दोपनिर्घातनविनयः ॥० १३॥ टीका-से कि तं' इत्यादि । अथ दोषनिर्घातनविनयः-दोषस्य क्रोधादिलक्षणस्य निर-आधिक्येन घातनं दोषनिर्घातनं, तदेव विनयः स तथोक्तः का=किंलक्षणः ? किंभेदश्च ? तत्राह-दोपनिर्घातनविनयश्चतुर्विधः प्रज्ञप्तः= श्रुतचारित्ररूप धर्मका अनुयायी होकर आराधक होना, अर्थात् स्वयं अपने हित आदि के लिये एषणीय के ग्रहण से अनेषणीय के परित्याग से सम्यक्त्वचारित्रलक्षण धर्म की जिस रीति से वृद्धि हो उसी रीति से तत्पर होना । यह विक्षेपणाविनय है ।। सू० १२ ।। ____ अव दोषनिर्घातनविनयका निरूपण करते हैं- " से कि तं दोस०" इत्यादि । जिससे क्रोध आदि दोषों का निर्घातन - निवारण हो वह આરાધક થવુ અર્થાત પિતે પિતાના હિત આદિને માટે એષણીયના ગ્રહણથી અને ષણીયના પરિત્યાગથી સમ્યફ ચારિત્રલક્ષણ ધર્મની જે રીતે વૃદ્ધિ થાય તે રીતે તત્પર થવુ આ “વિક્ષપણાવિનય છે (સૂ ૧૨) हवे होपनितिनविनयनु नि३५ ४३ छ- 'से किं तं दोस०त्या. જેનાથી ક્રોધ આદિ દેનું નિઘતન =નિવારણ થાય તે દોષનિર્ધાતન વિનય
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy