SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ४ गणिसंपत्सु विनयमतिमत्तिवर्णनम् १०९ परिचितो योऽसौ दृष्टपूर्वः, स एव दृष्टपूर्वकस्तं साधर्मिकतया - समानः = तुल्य एक इत्यर्थः धर्मः सधर्मस्तमाचरतीति साधर्मिकः = एकधर्मा तस्य भावस्तया = एकधर्माचरणकर्तृत्वेन विनेता भवति, सम्यक्त्विनं गृहस्थं गृहस्थधर्माद्विक्षिप्य संयमं ग्राहयतीति द्वितीयः । ३ धर्माद् = उक्तलक्षणात् च्युतं = स्खलितं पतितमित्यर्थः धर्मे = सम्यक्त्वादिरूपे स्थापयिता = स्थिरयिता भवति, सम्यक्त्वधर्माच्चारित्रधर्मातत्स्थानाद्विक्षिप्य पुनः सम्यक्त्वे चारित्रे वा समारोपयतीति तृतीयः । ४ हिताय = स्वस्य उभयलोकोपकाराय सुखाय - इहपरलोकसातोदयाय, क्षमाय= ऐहिकपारत्रिकप्रयोजनसाधनाय, निःश्रेयसाय = सर्वथा कल्याणाय तस्यैव सम्यकत्व चारित्रलक्षणस्य धर्मस्य आनुगामिकतया - अनु = पश्चाद् गच्छतीत्यनुगामी स २ दृष्टपूर्व साधर्मिकतया विनेता भवति - पूर्वमें - पूर्वसमय में धर्म में प्रवृत्त होने से परिचित जो है वह दृष्टपूर्व कहा जाता है । उसको साधर्मी समझ कर सिखाना । अर्थात् सम्यक्त्वी गृहस्थ को गृहस्थधर्म से निकाल संयमी बनाना । ३ धर्मात् च्युतं धमें स्थापयिता भवति धर्म से गिरे हुए को धर्म में स्थिर करना । सम्यक्त्वधर्म से अथवा चारित्रधर्म से पतित हुए शिष्यों को पुनः सम्यक्त्व में अथवा चारित्र में स्थिर करना । ४ तस्यैव धर्मस्य हिताय सुखाय क्षमाय निःश्रेयसाय अनुगामिकतया अभ्युत्थाता भवति - हिताय - दोनों लोकमें अपने हित के लिये, सुखायदोनों लोक में अपने सुख के लिये, क्षमाय- दोनों लोक की प्रयोजनसिद्धि के लिये, निःश्रेयसाय - अपने सर्वथा कल्याण के लिये उसी - - (२) दृष्टपूर्व साधर्मिकतया विनेता भवति पूर्वभा-पूर्व सभयभा धर्म भां પ્રવૃત્ત હાવાથી પરિચિત જે હેાય તે પૂર્વ કહેવાય છે. તેને સાધમી સમજીને શિખવવુ અર્થાત્ સમ્યકત્વી ગૃહસ્થને ગૃહસ્થધથી કાઢીને સચમી બનાવવે (३) धर्मात् च्युतं धर्मे स्थापयिता भवति धर्भथी पतन पामेलाने धर्मभां સ્થિર કરવા સમ્યકત્વ ધમ થી અથવા ચારિત્રધર્માંથી પ્રતિત થયેલા શિષ્યાને ફરીને -સમ્યકત્વમાં અથવા સરિત્રમાં સ્થિર કરવા ( ४ ) तस्यैव धर्मस्य हिताय सुखाय क्षमाय निःश्रेयसाय आनुगामिकतया अभ्युत्थाता भवति हिताय - मेसोअमां पोताना तिने माटे; सुमायमे सोउभा पोताना सुमने भाटे; क्षमाय- सोनी प्रयोजनसिद्धिने भाटे निःश्रेयसाय- पोताना सर्वथा उदयाने भाटे ते श्रुतयास्त्रिय धर्मना अनुयायी थाने
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy