SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ सूत्रसं० विषयः ३ स्त्रीरूपेण निर्ग्रन्थस्य देवीकृतोपसर्गः । ४ पुरुषरूपेण निर्ग्रन्ध्या देवीकृतोपसर्गः । ५ भिक्षोर्व्यवशमिताधिकरणमन्तरेणान्यगणगमनेच्छायां तद्विधिः । ६९ उद्गतवृत्तिकाऽनस्तमितसंकल्पस्य भिक्षोरधिकारे सूत्रचतुष्टम् । १२२-१२५ १० निर्ग्रन्थनिर्ग्रन्ध्योरुद्गालाधिकारः । ११ भिक्षार्थं गृहस्थगृहप्रविष्टस्य भिक्षोः पात्रे प्राणबीनादिपाते तत्परिभोगापरिभोगे विधिः । १२ एवं सचित्तोदकादिपाते तत्परिभोगापरिभोगे विधिः । १३ निर्ब्रम्ध्याः पशुपक्षिशरीरेण स्वकीयेन्द्रियजातस्पर्शेऽब्रह्मविषयानुमोदने प्रायश्चित्तविधिः । १४ एवं निर्ग्रन्ध्याः पक्षुपक्षिशरीरेण स्वकीय स्रोतोऽवगाहे अविषयानुमोदने प्रायश्चित्तविधिः । १५ निर्ग्रन्ध्या एकाकिनीत्वेन स्थितिनिषेधः । १६ एवमेकाकिन्या आहारार्थगृहस्थगृहप्रवेशनिपेधः । १७ एवमेकाकिन्या विचारभूमिविहारभूमिगमननिषेधः १८ एवमेकाकिन्या प्रामानुग्रामविहारनिषेधः । १९ निर्मन्ध्या अचेलिकात्वनिषेधः । .२० एवमपात्रिकात्वनिपेधः । २१ एवं व्यत्सृष्टकायिकात्वनिषेघः 1 २२ निर्ग्रन्ध्या ग्रामादेर्वहिरूर्ध्व वा हुत्वेनाऽऽतापनानिषेधः । २३- ३३ निर्ग्रन्य्याः स्थानायतिकाद्यासनेन स्थितिनिपेधविषये एकादश सूत्राणि ।' I पृष्टसं० १२१ १२१ -१२२ ३४ निर्ग्रन्थीनामाकुञ्चनपट्टेधारणपरिभोगनिषेधः । ३५ निर्ग्रन्थानामाकुञ्चनप्रट्टधारणपरिभोगानुज्ञा, -1 - ३६-३७ निर्मन्थीनां सावष्टम्भासने निषदननिषेधः, निर्मन्थानां च • तादृशासननिषदनानुज्ञा । ३८-३९ निर्मन्थीनां सविषाणपीठफलके स्थाननिषदननिषेधः, निर्म १२६ १२७ १२८ १२८ १२९ १२९ १२९ १३० १३० १३० १३१ १३१ १३३-१३४ १३५ १३५ १३५
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy