SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ सूत्रसं विषय: १५ एवं निर्ग्रन्थस्य मात्रादिना धारणे स्त्रीस्पर्शानुमोदने प्रायश्चित्तविधिः । 95 १६ निर्ग्रन्थ निर्ग्रन्थीनां कालातिक्रान्ताहारकरणनिषेधः । क्षेत्रातिक्रान्ताहारकरणनिषेधः । १७ 13 १८ निर्मन्थस्याना भोगेनाचित्तानेषणीयपानभोजनप्राप्तौ किं कर्त्तव्यमिति तद्विधिः । 1 १९ कल्पस्थिताऽकल्पस्थितानामाहारकल्पविधिः । २० भिक्षोः स्वगणादन्यगणावक्रमणेच्छायां तद्विधिः । २१-२२ एवं गुणावच्छेदकस्य, आचार्योपाध्यायस्य च पूर्वोक्तो विधिः २३-२५ भिक्षु - गणावच्छेदका - ssचार्योपाध्यायानां संभोगप्रतिज्ञयाऽन्यगणावक्रमणेच्छायां तद्विषिप्रदर्शकाणि त्रीणि सूत्राणि । १०२ - १०६ २६-२८ भिक्षुगणावच्छेदका - ऽऽचार्योपाध्यायानामन्याचायों पाध्यायोद्देशनेच्छायां तद्विधिप्रदर्शकाणि त्रीणि सूत्राणि | २९ मृतभिक्षुशरीरपरिष्ठापनविधिः । ३० कृताधिकरणव्यवशमनमन्तरेण भिक्षोभिक्षार्थगमनादिसर्वव्यवहारनिषेधः, तत्प्रायश्चित्तविधिश्च । ३१ परिहार कल्पस्थित भिक्षोरधिकारः । पृष्ठसं ९५-९४ ९५-९५ ९६ ॥ इति वृहत्कल्पे चतुर्थोदेशकः समाप्तः ॥४॥ ॥ अथ पञ्चमोद्देशकः ॥ १ स्त्रीरूपेण निर्मन्थस्य देवकृतोपसर्गः २ पुरुषरूपेण निर्मन्ध्या देवकृतोपसर्गः । ९७ ९८ ९९ १०१ १११ ११३ ३२-३३ निर्ग्रन्थनिर्ग्रन्थीनां मासमध्ये द्वित्रिवारं पञ्चमहानधुत्तरणनिषेधः। ११६ कुणालानगरी स्थितैरावतीसदृशान्यनद्युत्तरणानुज्ञा च १०७-११० ११० ३४ तृणपुञ्जाद्याच्छादिततथाविधोपाश्रये हेमन्तग्रीष्मकालवा सनिपेधः । ११८ ३५ तृणपुञ्जाद्याच्छादितान्यविधोपाश्रये हेमन्तग्रीष्मकालवासानुज्ञा । ।११८ ३६ तृणपुञ्जाद्याच्छादिततथाविधोपाश्रये वर्षावासनिपेधः । ११८ ३७ तृणपुञ्जाद्याच्छादितान्यविधोपाश्रये वर्षावासानुज्ञा । ११९ १२०-१२० १२०
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy