SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे गत्रिन्दिवेन एकाहोरात्रेण 'विकंपईत्ता २' विकम्प्य २ उल्लड्ध्य २ 'चारं चरइ' चारं चरनि 'तया णं' तदा खलु 'अट्ठारसमुहुत्ते दिवसे भवई' अष्टादशमुहूर्तो दिवसो भवति किन्नु मः 'दोहिं एगसहिभागमुहुत्तेहिं' द्वाभ्यामेकपष्टिभागमुहूर्त्ताभ्यां 'ऊणे' ऊनः हीनो भवति न तु परिपूर्णाऽष्टादशमुहत्तों भवति, तथा 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहूर्ता गत्रिर्भवति सा च 'दोहि एगहिभागमुहुत्तेहि' द्वाभ्यामेकपष्टिभागमुहर्ताभ्यां 'अहिया' अधिका भवति यावन्मात्रा दिवसस्य हानिर्भवति तावन्मात्राया रात्रे द्विसद्भावात् । ‘से निक्खममाणे मरिए स निष्क्रामन् सूर्यः 'दोच्चंसि अहोरत्तंसि' द्वितीयेऽहोरात्रे 'अभितर अभ्यन्तरम् अभ्य न्तरसम्बन्धिनं 'तच्चं मंडलं' तृतीयं मण्डलं 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरइ' चारं नति । 'ता' तावत् 'जया णं' यदा खलु 'सरिए' सूर्यः 'अम्भितरं' अभ्यन्तरम् अभ्यन्तरगतं 'तच्चं मंडलं तृतीयं मण्डलम् 'उवसंकमित्ता' उपसक्रम्य 'चारं चरई' चारं चरति । 'तया णं' तदा खल 'पंच जोयणाई पंच योजनानि 'पणतीसं च एगसहिभागे' पञ्चत्रिंशतं च एक पष्टिभागान् योजनस्य 'दोहिं राइदिएहि' द्वाभ्यां रात्रिन्दिवाभ्याम् अहोरात्रद्वयेन 'विकंपइत्ता' विकम्य २ 'चारं चरई' चारं चरति 'तया णं' तदा खलु 'अद्वारसमुहुत्ते दिवसे भवई' अष्टादशमुहत्तों दिवसो भवति किन्तु सः 'चउहि एगसद्विभागमुहुत्तेहि'- चतुभिरेकपष्टिभागमुहत: 'ऊणे' ऊनः हीनो भवति, तथा 'दुवालसमुहुत्ता राई भवई' द्वादशमुहूर्त्ता रात्रिर्भवति, मा च 'चउहि एगसद्विभागमुहुत्तेहि' चतुभिरेकपष्टिभागमुहत्तैः 'अहिया' अधिका भवति, दिवमहान्यां रात्रेराधिक्यस्य स्वभावात् । अग्रेऽतिदेशेनाह-एवं इत्यादि 'एवं' एवम्-अनया रीत्या खस 'एएणं' एतेन पूर्वोक्तेन 'उवाएणं' उपायेन विधिना 'णिक्खममाणे सरिए' निष्क्रामन् मूर्यः 'तयाणंतराओ मंडलाओ' तदनन्तरात् तृयीयादेमण्डलात् 'तयाणंतरं मंडलं' तदनन्तरं चतुर्थादिकं मण्डलम् यत्र सूर्यः स्थितस्ततोऽग्रेडप्रेतनं मण्डलं 'संकममाणे २' संक्रामन् २ चल्न नलन् 'दो जोयणाई' द्वे योजने 'अडयालीसं च एगसट्ठिभागे' भष्टचत्वारिंशतं च एक पष्टिभागान् 'जोयणस्स' योजनस्य 'एगमेगं मंडल' एकक मण्डलम् 'एगमेगेणं राईदिएणं' किन गनिन्दिवेन 'विकंपमाणे २' विकम्पमानः २ स्पर्गन् स्पर्शन् प्रथमपण्मासस्य अन्तिमे जयदी यधिकशतनमेऽहोरात्रे 'सन्यवाहिरं मंडलं' सर्ववाग्यं मण्डलम् 'उवसंकमित्ता चारं चरई' उपमंक्रम्य चार चरति । 'ना' तावत् 'जया गं' यदा खल्ल 'सरिए' सूर्यः 'सव्वन्भंतराओ मंदलालो' मान्यन्तरात मण्डलात् 'सन्वयाहिरं मडलं' सर्ववाद्यं मण्डलम् 'उवसंकमित्ता चारं चरड' उपक्रम्य चार चरति 'तया णं' नदा खल्ल 'मन्बभंतरं मंडलं' सर्वाभ्यन्तरं Mazi पणिहाय' प्रणिधाय अवधीय तत आरम्येत्यर्थः 'एगेणं तेसीएणं राईदियसएणं' पोन व्य य केन गत्रिंदिवशतेन व्यशीयधिकशन (१८३) संख्यकैः अहोरात्रैः 'पंचदमुत्त
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy