SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्तिसूत्रे अथ 2 पुष्करवरस्य विभागद्वयं प्रदर्शयति 'ता पुक्खरवरस्स णं' इत्यादि । 'ता, तावत् ' पुक्खरवरस्स णं दीवस्स' पुष्करवरस्य पूर्वप्रदर्शितस्वरूपस्य खलु द्वीपस्य ' बहुमज्झदेसभाए' बहुमध्यदेशभागे वहुमध्यः अत्यन्त मध्यो यो देशः क्षेत्रं तस्य भागे तत्स्थाने 'माणुसोत्तरे णामं पव्चर' मानुपोत्तरो नाम पर्वतः, किं संस्थानकः ' इत्यत्राह - 'वलयागारसंठाण संठिए' वलयवदन्तः शुपिरो बहिर्गोलाकारः, एतादृशं संस्थानम् आकृतिर्यस्य स तादृशो वर्त्तते, ततः किम् ± ‘जे णं' इत्यादि यः खलु मानुपोत्तर पर्वतः 'पुक्खरवरं दीर्घ' पुष्करवरं द्वीपम् 'दुहा विभयमाणे २ चिट्ट' द्विधा विभजमानः विभजमान स्तिष्ठति स्थितोऽस्ति, 'तं जहा ' तद्यथा'अभितरपुक्खरद्धं च वाहिरपुक्खरद्धं च ' आभ्यन्तरपुष्करार्द्ध च बाह्यपुष्करा च मानुषोतरपर्वतमाश्रित्य पुष्करवरद्वीपस्य द्वौ विभागौ आभ्यन्तरबाह्यरूपौ जाती मानुपोत्तरपर्वता दर्वाक् यत् पुष्करार्द्ध तद् आभ्यन्तरपुष्करार्द्धम्, यन्मानुषोत्तर पर्वतात्परतस्तद् वाहा पुष्करार्द्धम्, इति भावः तत्र आभ्यन्तरपुष्करार्द्धस्य संस्थानादिविपये श्रीगोतम' पृच्छति - 'ता अभितरपुक्खरण' इत्यादि, हे भगवान् ? आभ्यन्तरपुष्करार्द्धद्वीपः किं समचक्रवालसंस्थानसंस्थितः विपमचक्रवालसंस्थानसंस्थितो वर्त्तते । श्रीभगवानाह - 'ता समचक्कवालसंठाणसंठिए' इत्यादि, तावत् म ममचक्रवालसस्थानसंस्थितोऽस्ति न तु विषमचक्रवालसंस्थानसंस्थितः । सम्प्रति विष्कम्भपरिधिविषये गौतमस्य प्रश्नः - 'ता अभितरपुक्खरद्धेणं' इत्यादि प्रश्नसूत्रं सुगमम् भगवानाह - ' ता अट्ठ जोयणसयसहस्साई ' इत्यादि, तावत् आभ्यन्तरपुष्करार्द्धमष्ट लक्ष योजनपारंमितं चक्रवालविष्कम्भेण तथा 'एगा जोयणकोडी' इत्यादि, एका योजनकोटी, द्वि चत्वारिंशच्च लक्षाणि, त्रिंशच्च सहस्राणि, एकोनपञ्चाशदधिके द्वे योजनशते (१४२,३०,२४०), एतावत्परिमितं परिक्षेपेण परिधिना वर्तते । अथ तद्गतचन्द्रादि विपये पृच्छा सुगमा । भगवानाह - 'ता वाचत्तरिं चंदा ' इत्यादि, आभ्यन्तरपुष्करार्द्धे द्वा सप्ततिश्चन्द्राः प्राभासयन् वा ३ द्वा सप्ततिरेव सूर्या अतापयन् वा ३, पोडशाधिकद्वि सहस्रसंख्यकानि (२०१६) नक्षत्राणि योगमयुञ्जन् वा ३, महाग्रहा पट् सहस्राणि पत्रिंशदधिकानि त्रीणि शतानि च (६३३६) चारमचरन् वा, तथा - ताराश्च कोटी कोटीनामष्ट चत्वारिंगल्लाणि, द्वाविंशतिः सहस्राणि, द्वे गते च (४८२२२००) एतावत्यः शोभामशोभन्त वा ३, अथ मनुष्यक्षेत्रस्य विष्कम्भादि विषये पृच्छति - 'ता मणुस्सखेत्तेणं' इत्यादि 'ता' तावत् मनुष्यक्षेत्रं खलु अस्य समयक्षेत्रमित्यपि नाम, अत्राहोरात्रादि समय सद्भावात्, 'केवई आयाम विक्खभेणं' कियत्परिमितमायामविष्कम्भेण अत्र जीवाभिगमस्यातिदेशमाह् - 'एच' इत्यादि एवं जीवाभिगमोक्त वदेवात्र - 'विक्खंभो परिरओ, जोइस ताराओ' विष्कम्भः विष्कम्भुपरिमाणं, परिस्यः परिधिपरिमाणं, ज्यौतिपं ज्यौतिश्चक्रं चन्द्रसूर्यनक्षत्रग्रहगण रूपं, ताराथेति सर्वमत्र पठनीयम्, कियत्पर्यन्तं तारापाठः ' इत्याह ," 2 ६६८
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy