SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ ६०० चन्द्रप्राप्तिस्त्रे तत्तन्मण्डलसम्वन्धिनः परिक्षेपस्य परिधेः 'अट्ठारसपणतीसाइं 'भागसयाई' पञ्चत्रिंशदधिकानि अष्टादश भागशतानि (१८३५) 'गच्छइ' गच्छति, कथम् ? 'मंडलं' एक मण्डलं 'सयसहस्सेणं अट्ठाणउइसएहिं' शतसहस्रेण अष्टानवतिशतैः 'छित्ता' छित्त्वा विभज्य तन्मध्यात् पूर्वोकानि भागशतानि नक्षत्रं गच्छति, । अत्रापि प्रथमं मण्डलकालो निरूपणोयो भवेत् येन तदनुसारेणव मुहर्तगतिगरिमाणभावना क्रियते । तत्र मण्डलकालप्रमाणविचारणायां त्रैराशिकं क्रियते, तथाहि-यदि पञ्चत्रिशदधिकाष्टादशशतैः सकल युगमाविभिरर्द्धमण्डलैः त्रिंगदविकानि अष्टादश रात्रिन्दिवशतानि सकल युगसम्बन्धीनि लभ्यते, तदा द्वाभ्यामर्द्ध मण्डलाभ्यामिति एकैकेन परिपूर्णेन मण्डलेन कति रात्रिन्दिवानि लभ्यते ? तदा राशित्रयस्थापना ११८३५।१८३०१२। अत्रान्त्येन राशिना मध्यराशेर्गुणने जायन्ते पष्टयधिकानि पत्रिंश छनानि (३६६०), तत आयेन राशिना (१८३५) भागो हियते, लब्ध मेकं रात्रिन्दिवम् (१) । तिष्ठन्ति शेषाणि पञ्चविंशत्यधिकानि अष्टादशशतानि (१८२५), ततो मुहूर्तकरणार्थ मेतानि त्रिंशता गुण्यन्ते, जातानि पञ्चाशदुत्तर सप्तशताधिकानि चतुष्पञ्चाशत्सहवाणि (५४७४०), तेषां पुनस्तेनैव राशिना पञ्चत्रिंदांधकाष्टादशशतरूपेण भागो हियते, लब्धा एकोनत्रिशन्मुहर्ताः (२९), ततः शेपच्छेद्यराशेः छेदकराशेश्च पञ्चकेनापवर्त्तना क्रियते जात उपरितनो राशिः सप्तोत्तराणि त्रीणि शतानि (३०७), छेदक राशिरधस्तनः सप्तपष्टयधिकानि त्रीणि शतानि (३६७) तत आगतम् एकं रात्रिन्दिवम्, एकस्य च रात्रिन्दिवस्य एको त्रिंशन्मुहर्ता, एकस्य च मुहूर्तस्य सप्तोत्तराणि त्रीणि शतानि सप्तपटयधिकत्रिंशत् भागानाम् (१।२९।२०) । एतत् मण्डलकालप्रमाणं जातम् । अथैतदनुसारेणैव मुहूर्त गति परिमाणं परिभाव्यते-मण्डलकालपरिमाणस्य यो राशिरायातस्तत्र एकस्य दिनस्य त्रिंशन्मुहुर्ताः करणीयाः, तेषु ये उपरिनना एकोनत्रिंशन्मुहूर्तास्ते प्रक्षिप्यन्ते जाता एकोनपष्टिर्मुहर्ताः (५९) ततस्ते सवर्णनार्थमधः स्थितैः सप्तपष्टयधिक त्रिभिः शतैः र्गुण्यते, जातानि एकविंशति सहस्राणि त्रिपञ्चाशदधिकानि पट्शतानि (२१६५३), एषु चोपरितनानि सप्तोत्तराणि त्रीणि शतानि (३०७) प्रक्षिप्यन्ते, जातानि-एकविंशतिसहस्राणि पष्टयधिकानि नवशतानि (२१९६०) । ततस्त्रैराशिकं क्रियते यदि मुहर्तगत मतपष्टयधिक त्रिशत भागा नामेकविंशनि सहन्नै पष्टयधिकर्नवभिः अतैरकमष्टानवति शताधिक शतसहस्र मण्डलमागानां लभ्यते तदा एकेन मुहर्नेन कति भागा लभ्यते ? राशित्रयस्थापना (२१९६०।१०९८००। मनायो गशिर्मुहर्तगतमतपष्टयधिकत्रिशतभागंर्गुणनेन निष्पन्नस्ततोऽन्त्यस्य राशिरपिएभिर्गुगनं प्राप्यते ततः मतपष्टयधिक खिभिः गतैः (३६७), अन्न्यो राशि रेककरूपो गुण्यते जानानि तान्येव सप्तपष्ट यघिकानि त्रीणि गतानि (३६७), अथ एभिः सप्तपष्टयधिक स्त्रिमिः शतः २द
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy