SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्ति यारपक्खे' अन्धकारपक्षे 'अंधयारे' अन्धकारः 'वहुआहिए' बहुराख्यातः ? 'तिवएज्जा' इति वदेत् वदतु कथयतु हे भगवान् ! भगवानाह-'परित्ता' इत्यादि, 'परित्ता' परिताः परिमिता 'असंखेजा भागा' असंख्येया भागाः, सोऽन्धकारः परिमितः संख्येयभागपरिमितोऽधिको भवतीति भावः ॥सू० १॥ इति श्री जैनाचार्य जैनधर्मदिवाकर पूज्य श्री घासीलाल वतिविरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रप्रज्ञप्तिप्रकाशिकाख्यायां व्याख्यायां चतुर्दशं प्राभृतं समाप्तम् ॥१॥ ॥ अथ पञ्चदशं प्राभृतम् ॥ व्याख्यातं चतुर्दशं प्राभूतम् साम्प्रतं पञ्चदशं प्रभृतं व्याख्यायते, अस्य पूर्व प्रामृतेनायं सम्बन्धः चतुर्दशे प्राभृते ज्योत्स्नाऽन्धकारयोः परस्परमाधिक्यं प्रतिपादितम् , तत्प्रसङ्गादत्रायमधिकारः-पूर्वमादौ विषयसंगृहप्रकरणे 'केय सिग्धगई कुत्त' कः शीघ्रगतिरुक्तः, इति प्रोक्तमित्यत्र चन्द्रसूर्य ग्रहगणनक्षत्र नारारूपाणां मध्ये कः कस्मात् शीघ्रगतिरिति प्रतिपादयिपुः प्रथमं सूत्रमाह-'ता कहते सिग्धगई' इत्यादि । मूलम्-'ता कहं ते सिग्धगई वत्थू आहियं ! तिवएज्जा, ता एएसिणं चंदिम मरिय गह गण णक्खत्त ताराख्वाणं चंदेहितो सूरिया सिग्धगई, सारिएहिंतो गहा सिग्धगई गहेहितो णक्खत्ता सिग्धगई, णक्खत्तेहिंतो तारा सिग्धगई । सन्चप्पगई चंदा, सव्वसिग्ध गई तारा । ता एग मेगेणं मुहुत्तेणं चंदे केवइयाई भागसयाइ गच्छइ ! ता जं जं मंडल उवसंकमित्ता चारं चरइ तस्स तस्स मंडलपरिक्खेवस्स सत्तरस अहसट्टि भागसयाई गच्छइ, मंडलं सयसहस्सेणं अट्ठाणउइ सरहिं छेत्ता । ता एगमेगेणं मुहत्तेणंसूरिए केवडयाई भागसयाई गच्छइ । ता जं णं मंडळ उपसंकमित्ता चारं चरइ तस्स तस्स मंडलपरिक्खेवस्स अट्टारसतीसाई भागासयाई गच्छइ मंडलं सयसहस्सेणं अट्टागउइसरहि छेत्ता । ता एगमेगेग मुहुनेणं णक्खत्ते केवड्याइं मंडलसयाई गच्छइ । ताजं जं मंडलं उबसंकमित्ता चारं चरइ नस्सः तस्स मंडलपरिक्खेवस्स अट्ठारस पणनीसाई भागसयाई गच्छइ, मंडलं सयसहस्सेणं अट्ठाणउड़ सएहिं छेत्ता ॥सू०१ ! छाया-तावत् क ते शीघ्रगतिवस्तु आयातम् १ इति वदेत् । तावत् एतेषां बलु चन्द्रसूर्यग्रहगणनक्षत्रनाराम्पाणां चन्द्रभ्य सूर्या शीनगतयः, सूर्येभ्यो ग्रहा शीघ्रगतयः, प्रदेभ्यो नमाणि शीघ्रगतोनि, नक्षत्रेभ्यस्ताराः शीघ्रगतयः, सल्पगतयश्चन्द्राः, सर्व शीवगतयस्तारा तावत् एकैकेन मुहत्तन चन्द्रः कियन्ति भागशतानि गच्छति ?!
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy