SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ ५०४ चन्द्रप्रशप्तिस्त्रे भागाः 'मुहुत्तस्य' एकस्य मुहर्तस्य, तथा 'वावद्विभागं च सत्तहिहा छित्ता' द्वाषष्टि भागं चं सप्तष्टिधा छित्त्वा विभज्य 'पणपण्णंचुणिया भागा' पञ्चपञ्चाशत् चूर्णिका भागाः सप्तपष्टिभागाः (५३७४९ ५.५) 'मुहुत्तग्गेणं' मुहूर्ताग्रेण 'आहियं आख्यातम् 'ति वएज्जा' इति वदेत् ६२६७ स्वशिष्येभ्य इति । तथाहि अत्र पूर्वोक्तं रात्रिन्दिवपरिमाण (१७९१) एकस्य रात्रिन्दिवस्य त्रिगन्मुहूर्तात्मकत्वात् त्रिंशता गुणयित्वा तस्मिन् तदुपरिस्थाः शेपमुहूर्ता एकोनविंशतिः (१९) प्रक्षिप्यन्ते, शेषाः द्वापष्टि भागाः (9) सप्तपष्टिभागाश्च (१) ते एव स्थापनीयास्तत आगच्छति ६२६७ यथोक्तं युगस्य मुहुर्तपरिमाणम् (५३७४९ : अथ परिपूर्णयुगविपये पृच्छति-'ता केवइएणं' इत्यादि, 'ता' तावत् 'केवइएणं' कियत्कं खलु 'ते' ते तव मते 'जुगप्पत्ते' युगप्राप्तं परिपूर्ण युगं 'राइंदियग्गेणं' रात्रिन्दिवाप्रेण रात्रिन्दिवपरिमाणेन 'आहिए' आख्यातं कथितम् ? कियद्रात्रिन्दिवप्रक्षेपणेन तदेव नो युगं परिपूर्ण, युगं भवतीति भाव. 'ति वएज्जा' इति वदेत् , इति कथयतु हे भगवन् ! भगवानाह- 'ताअद्वतीसं' इत्यादि, 'ता' तावत् 'अद्वतीसं राईदियाई' अष्टत्रिंशद् रात्रिन्दिवानि 'दस य मुहुत्ता' दश च मुहर्ताः 'मुहत्तस्स' एकस्य मुहूर्तस्य चत्तारिय वावद्विभागा' चत्वारश्च द्वापष्टिभागाः तथा 'बायद्विभागं च' एकं द्वापष्टिभाग च 'सत्तट्टिहा छित्ता' सप्तषष्टिधा छित्त्वा विभज्य तत्सम्बन्धिनः 'दुवालसचुण्णिया भागा' द्वादशचूर्णिका भागाः सप्तपष्टिभागाः ( रात्र ११२) 'राईदियग्गेणं' रात्रिन्दिवाग्रेण एतावद् रात्रिन्दिवानां संमेलनेन 'आहिए' - ३८१०६२/६७ अख्यातम् पूर्वोक्ते नो युगपरिमाणे एतावद्रात्रिन्दिवादिप्रक्षेपणेन परिपूर्ण त्रिंशदधिकाष्टादशशतरात्रिन्दिवात्मकं (१८३०) युगं भवतीति भावः 'ति वएज्जा' इति वदेत् कथयेत् स्व शिष्येभ्य इति । अथ नो युगे कियत्परिमित मुहूर्तप्रक्षेपणेन परिपूर्ण युगं मुहूर्तपरिमाणेन भवति ? इति पृष्ठति-'ता से णं' इत्यादि 'ता' तावत् 'से णं' तत् खल परिपूर्ण युगं 'केवइए' कियत्क क्रियापरिमितं 'मुहत्तग्गेणं' मुहर्ताग्रेण 'आहिए' आख्यातम् ? परिपूर्णयुगस्य कियन्तो मुहूर्ता भवन्ति : 'नि वएज्जा' इति वदेत् वदतु हे भगवन् ! भगवानाह-'ता एक्कारस' इत्यादि, "ता' तावत् 'एककारसपण्णासाई मुहत्तसयाई' एकादश पञ्चाशानि पञ्चाशदधिकानि एकादश मुहूर्नशतानि (११५०) 'चत्ताग्यि वायटिभागा' चत्वारश्च द्वापष्टिभागाः ( मुहुत्तम्स' एकस्य
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy