SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ बन्द्राप्तिप्रकाशिकाटीका प्रा.१२ सू.२ पञ्चसंवत्सराणां संमेलने रात्रिदिवपरिमाणम् ५०३ मुहूर्तास्तेऽभिवद्धितसंवत्सरसम्बन्धिषु एकविंशतौ मुहूर्तेषु प्रक्षिप्यन्ते, प्रक्षिप्तेषु च एकविंशतिमुहूर्तेषु जातास्त्रिचत्वारिंशन्मुहर्ताः (४३) अत्र त्रिंशता मुहतरेकोऽहोरात्रो लब्धः, स पूर्वोक्तेष्वहोरात्रेषु प्रक्षिप्यते जातानि एकनवत्यधिकानि सप्तदश शतानि (१७९१), शेषाः ये स्थितात्रयोदश मुहूर्ताः (१३) येऽपि चाहोरात्रस्य द्वदश द्वाषष्टि भागाः (१) तेऽपि मुहूर्तानयनाथ त्रिंशता गुण्यन्ते, जातानि षष्टयधिकानि त्रीणि शतानि (३६०), एषां द्वाषष्टया भागे हुते लब्धाः पञ्च मुहूर्तास्ते प्रागुक्तेपु त्रयोदशसु मुहूर्तेपु प्रक्षिप्यन्ते, जाता अष्टादश मुहूर्ताः, शेषास्तिठन्ति मुहत्तस्य पञ्चाशद् द्वापष्टि भागाः (१), ततो येऽपि च मुहूर्तस्य षट् पञ्चाशत् सप्त षष्ठि भागाः (-) ते त्रैराशिकगणितेन द्वाषष्टिभागाः क्रियन्ते, तथाहि यदि सप्तषष्टया सप्तपष्टिभागै षिष्टि पिष्टि भागा लभ्यन्ते तदा पट् पञ्चाशता सप्तषष्टिभागै षिष्टिभागाः कियन्तो लभ्यन्ते, अत्र राशित्रयस्थापना क्रियते, ६७६२।५६। अत्रान्तिमराशिना मध्यराशिगुण्यते, जातानि चतुस्त्रिंशच्छतानि द्वासप्तत्यधिकानि (३४७२) एषामादिराशिना सप्तपष्टिरूपेण भागो हियते, लब्धा एक पञ्चाशद् द्वापष्टिभागाः (५१) ते च पूर्वोक्तेषु शेषी भूतेषु पञ्चाशति द्वापष्टि भागेषु प्रक्षिप्यन्ते, जातमेकोत्तरं शतम् (१०१), ततस्तन्मध्येsभिवर्द्धितसंवत्सरसम्बन्धिन उपरितना अष्टादश द्वापटि भागाः प्रक्षिप्यन्ते जातं शतमेक मेकोनविंशत्यधिकम् (११९) द्वापष्टि भागानाम्, एकस्य च द्वाषष्टिभागस्य पञ्च पञ्चाशत् सप्तपष्टिभागाः (५५) पूर्वोक्तेषु एकोनविंशत्यधिकशत (११९) संख्यकेपु द्वापष्टिभागेषु द्वाषष्टया द्वापष्टिभागैरेको मुहूर्तो लभ्यते स च प्रागुक्तेष्वष्टादशसु मुहूर्तेषु प्रक्षिप्यते, जातास्ते एकोनविंशति मुहूर्ताः (१९) शेषास्तिष्टन्ति सप्त पञ्चाशद् द्वापष्टि भागाः (५७) तत आगतं यथोक्तं नो युगस्य रात्रिन्दिवपरिमाणम् ( रात्रि निवामु. ५७/५५, १७९१ १९६२/६७ ___ अथ नोयुगस्य मुहूर्त्तान पृच्छति-'ता से णं' इत्यादि, 'ता' तावत् ‘से णं' तत् खलु नोयुगं 'केवइए' कियत्कं कियत्परिमितं 'मुहुत्तग्गेण' मुहूर्ताप्रेण 'आहिय' आख्यातम् ? 'ति वएज्जा, इति वदेत् वदतु हे भगवन् ! भगवानाह-'ता तेवणं' इत्यादि, 'ता' तावत् 'तेवणं मुहत्तसहस्साई त्रिपञ्चाशद् मुहूर्त्तसहस्त्राणि 'सत्त य अउणापन्नाइं मुहुत्तसयाई सप्त च एकोन पञ्चाशानि एकोन पञ्चाशदधिकानि मुहूर्तशतानि, 'सत्तावणं वाद्विभागा' सप्तपश्चाशद् द्वाषष्टि
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy