SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रनप्तिसूत्रे द्वितीयस्य खलु 'चंदसंबच्छरस्स' चान्द्रसंवत्सरस्य 'चउच्चीसं पव्या पण्णत्ता' चतुर्विशतिः पर्वाणि प्रज्ञप्तानि, अत्रैव पूर्वोक्तकारणसद्भावात् ।२। 'तच्चस्स णं' तृतीय स्य खलु अभिव ढिय संवच्छरस्स' अभिवर्द्धितसंवत्सरस्य 'छब्बीसं पचा पण्णता' पविशतिः पर्वाणि प्रज• सानि अस्य त्रयोदशमाससद्भावात् ३ । 'चउत्थस्स णं' चतुर्थस्य खच 'चंदसंबच्छरस्स' चान्द्रसंवत्सरस्य 'चउच्चीसं पचा पण्णत्ता' चतुर्विशतिः पर्वाणि प्रज्ञप्तानि अस्यापि द्वादशमासात्मकत्वात् ।४। 'पंचमस्स णं' पञ्चमस्य खलु 'अभिवढिय संबच्छरस्स' अभिवर्द्धित संवत्सरस्य 'छन्थीम पन्ना पण्णता' पइविंशतिः पर्वाणि प्रजातानि, पूर्ववदस्यापि त्रयोदशमांसात्मकत्वात् ५ । अथ युगपर्वाणां सर्वसंकलनामाह - 'एवामेव' इत्यादि 'एवामेव' एवमेव अनेनैव प्रकारण 'सपुबावरेणं' सपूर्वापरेण पूर्वापरगतसर्वपर्वसंख्यासंमेलनेन 'पंचसंवच्छरिए जुगे' पञ्च सांवत्सरिके पञ्च संवत्सरात्मके युगे एकस्मिन् युगे 'एगे चउव्धी से "पत्रसए भवई' एक चतुर्विशशतं चतुर्वि शत्यधिक पर्वशतं भवति चतुर्वि शत्यधिकैकशतसंख्यकानि पर्वाणि एकस्मिन् युगे भवन्तीति भावः, 'इति मक्खाय' इत्याख्यातं इति कथितं सर्वैः पूर्वतीर्थकरैर्म या चेति सूत्रार्थः ॥३॥ . ___ युग संवत्सरयन्त्रम् |सं.-सं. | संवत्सरनामानि | मास सख्या पूर्व संख्या ! अहोरात्र सख्या | द्वापष्टिभाग संख्या चान्द्र ३५४ चान्द्र २४ ३५४ ३ । 'भभिवद्धित। । १३ ३८३ चान्दः । . ११ । २१ ३५४ ५. अभिवद्धितः । १६ २६ । ३८३ संकलन- ५ . १८२८ १२४ -." .:., द्वापष्ठि भाग समेलनेन, १८३० अहोरात्राणि युगस्य i. . • अथ कस्मिन् अयने कस्मिन् वा मण्डले किं पर्वपरिसमाप्तिमुपैतीति विचारणायां वृद्धोक्ता श्चतस्रः पर्वकरणगाथा अत्र प्रदर्श्यन्ते- . ८, - "इच्छपव्वेहि. गुणिउं अयणं स्वऽहियं तु कायव्वं । सोज्झं च हवइ. एत्तो, अयणक्खेत्तं उड्डुवइस्स ॥१॥ जइ अयणा सुझंति, तइपवजुया उ रूवसंजुत्ता। - । तावइयं तं अयणं, 'नथि निरंसंमि रूवजुयं ॥२॥ . कसिणंमि होइ रूप,-प्पक्खेवो दो य होति भिन्नमि ।। F• ". जाइया तावंइया, एए ससिमंडला होति ॥३॥. .. .. . ओयमि उ गुणकारे, अभितरमंडले हवइ आई । 1 :: जुगं मिय गुणकारे, वाहिरगे मंडले आइ ॥४॥ १२ । 1 १२
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy