SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. २० संवत्सरस्वरूपनिरूपणम् ३७५. वत्सरस्य त्रिंशन्मासातिक्रमे एकोऽधिकमासः । अत्रान्याऽपि सरला रीतिः प्रदयते-सार्धत्रिशदिनप्रमाणात्सूर्यमासात् द्वात्रिंशद् द्वाषष्टि भागसहितानि एकोनविंशदिनानि, चान्द्रामासस्य शोध्यन्ते स्थितमेकं दिनमेकेन द्वाषष्टिभागेन न्यून, तच्च एक षष्टि पिष्टिभागाः (६१) एतावत्प्रमाणं भवति, एतच्च सूर्यमांसे प्रतिमासं चन्द्रमासस्य न्यूनत्वं सिद्धम्, एतच्च सूर्यस्य त्रिंशन्मासैः संघातीभूय एकश्चन्द्रमासोऽधिको निष्पद्यते तदेव दर्श्यते, एते एकषष्टि षिष्टिभागाः सूर्यस्य 'त्रिंशन्मासै गुण्यन्ते जातानि त्रिंशदधिकानि अष्टादशशतानि (१८३०) द्वापष्टिभागाः, एषां मासदिनानयन) द्वाषष्ट्या भागो हियते लब्धानि एकोनत्रिंशदिनानि स्थिताः शेपा द्वात्रिंशवाषष्टि भागाः। एतावत्परिमितएकश्चन्द्रमास स्त्रिंशता सूर्यमासैरधिकोलभ्यते, अयं भावः-सूर्यस्य त्रिंशन्मासाः चन्द्रस्य एकत्रिंशन्मासैः परिपूर्यन्ते एष एवाधिको मासो, भवतीति । एकस्मिन् युगे पष्टिः सूर्यमासा भवन्ति ततः, पुनरपि सूर्यसंवत्सरस्य त्रिंशन्मासातिक्रमे द्वितीयोऽधिकमासो भवति । एवमेकस्मिन् युगे युगाः , एकैकाधिकमाससंभवाद् द्वौ अधिकमासौ भवतः, तथा चोक्तम् सट्ठीए अइयाए, हवइ हु अहिमासगो जुगद्धमि । वावीसे पव्वसए हवा य वीओ युगद्धम्मि" ॥१॥ . . .-- छाया-पष्टौ अतीतायां भवति खलु अधिकमासो युगार्धे । द्वाविंशति पर्वशते भवति च द्वितीयो युगाधं ॥१॥ इति । अयं भावः-पष्टौ पर्वणाम्-अमावास्या पूर्णिमा रूपाणाम् पर्वणामित्यर्थः षष्टि संख्यायां 'अईयाए'। अतीतायां व्यतिक्रान्तायां सत्याम् त्रिंशतिमासेषु पर्वणां षष्टि' संभवात् तदने 'जुगदम्मि' युगार्धे 'अहिमासो हवइ' अधिकमासो भवति सूर्यस्य त्रिंशन्मासरूपे' युगाधु चन्द्रस्य एकत्रिंशन्मासा इति भावः । एवं 'वावीसे पव्वसए' द्वाविंशत्यधिके पर्वशते द्वार्विशत्यधिकैकशततमे पर्वणि 'व्यतीते सति 'जुगद्धमि' युगार्धे द्वितीये युगाईं युगान्ते इत्यर्थः पुनरपि 'बीओ हवइ' द्वितीयोऽधिमासो भवति, एकस्मिन् युगेऽधिकमासद्वयसंभवादिति 'सूर्यस्य पष्टि मासेषु चन्द्रस्य द्वाषष्टि मासाः परिपूर्णा भवन्तीति भावः, तेन युगमध्ये तृतीये संवत्सरेऽधिकमासः, ततः पञ्चमे, इति युगेऽभिविर्षितसंवत्सरौ द्वौ भवत इति । Fr अथैकस्मिन् युगे सर्वसंख्यया किमन्ति पर्वाणि भवन्तीति प्रदर्शयितुकामः प्रति संवसरस्य पर्वसंख्यामाह-'ता पढमस्स णं' इत्यादि । 'ता' तावत् 'पढमस्स गं' प्रथमस्य खलु 'चंदसंवच्छरस्स'. चान्द्रसंवत्सरस्य 'चउव्वीसं पन्चा पण्णत्ता' चतुर्विंशतिः पर्वाणि अमावास्या पूर्णिमारूपाणि प्रज्ञप्तानि चान्द्रसंवत्सरस्य द्वादशमासात्मकत्वात् , एकैकस्मिन् मासे च पर्वद्वयसद्भावात् ।१। 'दोच्चस्स गं'
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy