SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ३७२ चन्द्रप्रशप्तिसूत्र शब्देन कथ्यते, अयमाशयः यत् यावता कालेन बृहस्पतिनामा महाग्रहो नक्षत्रैः सह योगमाश्रित्याभिजिदादीनि अष्टाविंशतिमपि नक्षत्राणि परिसमापयति तावत्परिमितो द्वादशवर्षात्मको नक्षत्रसंवत्सरो भवतीति प्रथमः संवत्सरः ।१॥ सू० २।। अथ द्वितीयं युगसंवत्सरमाह-'ता जुगसंवच्छरेणं' इत्यादि । मूलम्-ता जुगसंवत्सरेणं पंचविहे पण्णत्ते, तं जहा-चंदे १ चंदे २ अभिवड्ढिए ३ चंदे ४ अभिवइढिए ५। ता पढमस्स णं चंदसंबच्छरस्स चउव्वीस पत्रा पण्णत्ता १। दोच्चस्स चंदसंवच्छरस्स चउवीसं पचा पण्णत्ता २। तच्चस्स णं अभिवढिय संवच्छरस्स छब्बीसं पवा पण्णत्ता ३। चउत्थस्स णं चंदसंवच्छरस्स चउवीसं पव्या, पण्णत्ता ४। पंचमस्स णं अभिवड्ढयवच्छरस्स छव्वीसं पचा पण्णत्ता ५। एवामेव सपुव्वावरेणं पंचसंवच्छरिए जुगे एगे चउवी से पन्चसए भवतीति मक्खायं ॥सू० ॥ छाया-तावत् युगसंवत्सरः खलु पञ्चविधः, प्राप्तः तद्यथा-चान्द्रः १, चान्द्रः २, अभिवद्धितः३, चन्द्र अभिवदितः५ तावत् प्रथमस्य खलु चान्द्रसंवत्सरस्य चतुर्विशति पर्वाणि प्रनप्तानि । द्वितीयस्य खलु चान्द्रसंवत्सरस्य चतुर्विंशतिः पाणि प्रज्ञप्तानि । तृतीयस्थ खलु अभिवद्धित संवत्सरस्य पदिशतिः पर्याणि प्रजातानि ३ चतुर्थस्य खलु चान्द्रसंवत्सरस्य चतुर्विशतिः पणि प्रतानि पञ्चमस्थ खलु अभिवद्धित संवत्सरस्य षड्विशतिः पर्वाणि प्रनप्तानि ५। पचमेव सपूर्वापरेण पञ्चसांवत्सरिके युगे चतुर्विश पर्वशतं (१२४) भवतीत्याख्यातम् ॥सू० ॥ व्याख्या- 'ता जुगसंवच्छरेणं' इति, 'ता' तावत् 'जुगसंवच्छरेणं' युगसंवत्सरः खलु युगपूरकः संवत्सरः स खलु 'पंचविहे पण्णत्ते' पञ्चविधः प्रज्ञप्तः, 'तं जहा' तद्यथा-'चंदे १ चंदे २ अभिवइदिए ३ चदे ४ अभिवइदिए ५, चान्द्रः १ चान्द्रः२ अभिवद्धितः ३ चान्द्रः ४ अमिवर्द्वितः ५' एतन्नामान पञ्च संवत्सराः कथिता इति, तथा चोक्तम् --- चंदी चंदो अभिवइढिओ य चंदोऽभिवडिओ चेव । पंच सहियं जुगमिणं दिदं तेलुक्कदंसीहिं ॥१॥ पढमविया उ चंदा अभिवढियं वियाणाहि । चंद चेव चउत्थं, पचममभिवढियं जाण ॥२॥ छाया-चान्द्रः १ चान्द्रः २ अभिवर्द्धितश्च ३, चान्द्रः ४ अभिवर्द्धितश्चैव ५ पञ्चसहितं युगमिदं दृष्टं त्रैलोक्यदर्शिभिः ॥१॥ प्रथमद्वितीयौ तु चान्द्रौ, तृतीयमभिवति विजानीहि । चान्द्रं चैव चतुर्थं पञ्चममभिवर्द्धितं जानीहि ॥२॥ इति
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy