SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ चन्द्रमार्गनिरूपणम् ३३३ चन्द्रशासप्रकाश का टाका प्रा १० प्रा. प्रा. ११ एवं गौतमेन पृष्टे सति भगवान् तानि भिन्नभिन्नरूपेण प्रदर्शयति 'ता एएसिण' इत्यादि 'ता तावत् 'एएसि णं अट्ठावीसाए णक्खत्ताणं' एतेषां खलु अष्टाविंशतेर्नक्षत्राणां मध्ये 'जे णं' णक्खत्ता यानि खलु नक्षत्राणि 'सया' सदा सर्वकाल 'चंदस्स दाहिणेण' चन्द्रस्य दक्षिणे दक्षिणस्यां दिशि स्थितानि 'जोयं जोएंति' योग युञ्जन्ति ते णं' तानि खलु 'छ' षट् पट् संख्यकानि सन्ति 'तं जहा' तद्यथा तानि यथा 'संठाणा' सरथाना मृगशिरः १, 'अदा' आर्द्रा २, 'पुस्सो' पुष्य ३ 'अस्सेसा' अश्लेपा ४, 'हत्थो' हस्तः ५, 'मूलो' मूलश्च ६, इति एतानि सर्वाण्यपि मृगशिर आदीनि नक्षत्राणि पञ्चदशस्य चन्द्रमण्डस्य बहिश्चार चरन्ति तथाचोक्तं जम्बूद्वीपप्रज्ञप्तौ । संठाणा अह पुस्सोऽसिलेस हत्थो तहेव मूला य । वाहिरओ वाहिरमंडलस्त छप्पि य नक्खत्ता ॥१॥ छाया-संस्थाना आर्द्रा पुष्यः अलेपा हस्तस्तथैव मूलश्च । वाह्यतो वाह्यमण्डलस्य पडपि च नक्षत्राणि ॥१॥ एतानि नक्षत्राणि सदैव दक्षिणदिग् व्यवस्थितान्येव चन्द्रेण सह योग युञ्जन्ति नान्यथेति ॥१॥ 'तत्थ' तत्र तेपु नक्षत्रयोगप्रकारेपु 'जे ते णक्खत्ता' यानि तानि नक्षत्राणि सन्ति तेषु 'जे णं' यानि खलु नक्षत्राणि 'सया' सदा सर्वदा 'चंदस्स उत्तरेणं जोयं जोएंति' चंद्रस्य उत्तरे उत्तरदिशि स्थितानि योग युञ्जन्ति 'ते थे' तानि खलु 'वारस' द्वादश सन्ति 'तंजहा' तद्यथा तानीमानि-अभिई अभिजित् १' 'सवणो' श्रवणः २, धनिष्ठा धनिष्ठा ३, 'सयभिसया' शतभिषक् ४, 'पुवा भड्वया' पूर्वाभाद्रपदा ५, 'उत्तराभवया' उत्तराभाद्रपदा, ६, 'रेवई' रेवती, अस्सिणी, अश्विनी ८, 'भरणी' भरणी ९, पुन्वाफग्गुणी' पूर्वाफल्गुनी १०, उत्तराफरगुणी उत्तराफल्गुनी ११, साई' स्वातिः १२, इति एतानि द्वादशापि नक्षत्राणि सर्वान्यन्तरे चन्द्रमण्डले चारं चरन्ति । यदा चंद्रस्य एतैः सहयोगो भवति तदा स्वभावतः एव चन्द्रः शेपेष्वेव मण्टलेपु वर्तते तत एतानि उत्तरदिगू व्यवस्थितान्येव सदैव चन्द्रेण सह योगं युलन्तीति २ ।। तत्थ तत्र 'जे ते णक्खत्ता' यानि तानि नक्षत्राणि सन्ति तेषु 'जे णं' यानि खलु नक्षत्राणि 'चंदस्स' चन्द्रस्य 'दाहिणेणवि' दक्षिणेऽपि 'उत्तरेणवि' उत्तरेऽपि "पमद्दपि' प्रमर्दरूपमपि 'जोयं जोएति' योग युञ्जन्ति 'तेणं सत्त' ते खलु सप्त सन्ति; 'तंजहा तद्यथा तानि यथा 'कत्तिया' कृत्तिका १, 'रोहिणी' रोहिणो 'पुणव्यसू' पुनर्वसु ३, 'महा' मघा ४, 'चित्ता' चित्रा ५, 'विसाहा' विशाखा ६, 'अनुराहा' अनुराधा ७, । ३ । तथा 'तत्थ' तत्र अष्टाविंशतिनक्षत्राणां मध्ये ये यानि 'नक्खत्ता' नक्षत्राणि सन्ति तेषा मध्ये 'जेणं' ये द्वे खलु नक्षत्रे 'चंदस्स' चन्द्रस्य 'दाहिणेणवि' दक्षिणेऽपि तथा
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy