SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ www चन्द्रप्राप्तिसूत्र ते व आपाढे, ते च सर्व बाह्य मण्डले योगम् अयुञ्जनां वा, युती वा, योक्ष्यतो वां। तत्र यचद ननत्रं यत् स्खलु सदा चन्द्रस्य प्रमदं योगं युनक्ति सा खलु पका ज्येष्ठा। सूत्र०॥ ___व्याख्या--'ता कहते इति । 'ता' तावत् 'कई' कथं केन प्रकारण 'त' त्वया 'चदमनगा चन्द्रमागाः नत्राणां दक्षिणत उत्तरतः अमर्दतः, अथवा मूर्यनक्षत्रविरहिततया अदिरहितया चन्द्रस्य मागा मण्डत्वगत्या परिमणरूपा मण्डलन्दपा वा मार्गाः 'यडिया' आख्याताः ऋथिताः ? 'तिवएज्जा' इति वदेत् वदतु कथयतु है भगवन् । एवं गौतमेन ग्रने कृन भगवानाह-'ता एएसिणं इत्यादि, 'ना' तावत् 'एएसिणं' एतेषां ज्योतिः शा प्रसिद्धानां 'अट्ठावीसाए णवत्ताण' अष्टाविंशनिक्षत्राणा मध्ये 'अत्यि' सन्ति 'अत्यि' इनि एकवचन-बहुञ्चनवाचनमव्ययपदं, तेन सन्तीत्यर्थः ‘णखत्ता नक्षत्राणि कानिचित्, जणं यानि खछु 'सया' सदा निरन्तरं 'चंदस्स चन्द्रत्य 'दाहिणणं' दक्षिणे दक्षिणमागे दक्षिगत्यां दिशि त्थितानि 'जायं जोएंति' योगं युञ्जन्ति चन्द्रेण सह योगं कुर्वन्तीत्यर्थः ! तथा 'अत्यि' सन्ति ऋानिचिन् ‘णवसत्ता नक्षत्राणि 'जेणं' यानि खल 'सया' सदा 'चदस्य चंद्रस्य 'उत्तरेण उत्तरे उत्तरस्यां दिशि स्थितानि 'जोयं जोएंति' योग युञ्जन्ति २ तथा 'अत्थि' सन्ति शानिचित् 'णखत्ता' नक्षत्राणि 'जे णं' यानि ख 'सया' सदा 'चंदस्स' चंद्रस्य 'दाहिणण वि' दक्षिणेऽपि 'उत्तरंण वि' उत्तरेऽपि 'पमपि प्रमर्दमपि प्रमदरूपमपि मध्यमागंग गमनरुपमपि 'जोयं जोएंति योग युञ्जन्ति ३ । तथा-'अत्यि' 'सन्ति कानिचिन् 'णक्खत्ता नक्षत्राणि 'ज णं' यानि खलु 'सया' सदा चंदस्स चंद्रस्य दाहिणणं 'पमपि' दक्षिणे प्रमर्दमपि प्रमर्दरूपमपि 'जोय जाति योग गुञ्जन्त || तथा 'अस्थि णक्खत्ता' सन्ति कानिचित् नक्षत्राणि 'जणं' यानि बुलु चिदस्स' चंद्रत्य 'सया' सदा 'पमह' प्रमर्दरूपं 'जोय जोएंति' योगं शुञ्जन्ति ॥ एवं भगवता सामान्यता नक्षत्राणां पञ्च योगप्रकागः प्रदर्शिताः अथ भगवन् गौतमः नानि कानि नक्षत्रागि चन्द्रस टक्षिणादिक्रमंग योगं युञ्जति भिन्नतया स्पष्टावबोबाथ पुनः पृच्छति-'ता' 'एएमिणं इत्यादि 'तां तावत् 'एएसिणं असावीसाए णक्खत्ताणं' पंपाम् अष्टावियनक्षत्राणा मध्ये 'क्रयरे 'णक्खत्ता' कतमानि र्किनामानि कति नक्षत्राणि सन्ति 'जण यानि खक 'सया' सहा चंदास दाहिणेग जोयं जोएंति' चन्द्रस्य दक्षिणे स्थि'नानि योगं युजन्ति ? ॥१॥ तहेव तथैव यथा पूर्वप्रकरणे नक्षत्रयोगप्रकाराः कथितान्नथैवाति वक्तव्याः सटार्थवाचुनने विविच्यन्तं । कियापर्यन्तं ते वकव्याः तत्राह-'जाव' इत्यादि 'जाव' यावत् पञ्च प्रकारम् तदेवाह-कयर' इत्यादि कयरे कतमानि किनामानि ऋति संख्यकानि च णवत्ता नक्षत्राणि सन्ति 'जे णं' यानि खलु नक्षत्राणि 'सया सदा 'चंदन्स' चन्द्रस्य ‘पमई' प्रर्नदरूपं 'जोय' जोएंति योगं युञ्जन्ति ? ५१
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy