________________
चन्द्राप्तिप्रकाशिका टीका प्रा०१० प्रा. प्रा. ६सू०१ अमावास्यायोगकारी कुलादिनक्षत्रम् २३३
द्वाषष्टि भागैश्च-(१) पुनर्वसुत आरभ्योत्तरापाढा पर्यन्तानि नक्षत्राणि शोध्यन्ते यथा
८५८-६५-१३ शोध्य संख्या ४४२-४६-० शोधक सख्या स्थितानि शेषाणि षोडशोत्तराणि चत्वारि शतानि, एकस्य
४१६-१९-१३ शोधनफलम् च मुहूर्तस्य एकोनविंशतिपष्टिभागाः एकस्य च द्वापष्टिभागस्य त्रयोदश सप्तपष्टिभागा ( ४१६३१) । तत एतस्माद् राशेः--नवत्यधिकशतत्रय (३९९) संख्यका मुहूर्ताः, एकस्य च मुहूर्त्तस्य चतुर्विंशतिर्दापष्टिभागाः (१३) एकस्य च द्वापष्टिभागस्य पट् षष्टि सप्तपष्टिभागाः ६७) इति (३९९२६/६६समुदितो राशिरुपरिष्ठराशेः शोध्यते, तथाहि-पूर्व षोडशोत्तर चतुःशत (४१६) राशेः नवनवत्यधिकत्रिशत (३९९) राशिः शोधिता, लब्धाः शेपाः सप्तदश मुहूर्ताः. १७), अग्रे उपरितना द्वापष्टिभागा एकोनविंशतिः (१९) एतेभ्यो न्यूनत्वेन चतुर्विशतिर्न शोध्यते तत शोधनार्थ सप्तदशमुहूर्तेभ्य एक मुहूर्त निष्कास्यास्य द्वापष्टिभागाः क्रियन्ते, एते द्वाषष्टिभागाः एकोनविंशतौ द्वापष्टिभागराशौ मिप्यन्ते ततो जाता द्वापष्टिभागाः एकाशीतिः(८१)शोधन योग्या तत एतस्माद् राशेश्चतुर्विशतिः शोध्यते, स्थिता पश्चात् सप्तपञ्चाशत्(५७), अस्मादेकं रूपं निष्कास्य सप्तपष्टिभागाः क्रियन्ते, एते सप्तपष्टि भागास्त्रयोदशसु सप्तपष्टिभागेषु क्षिप्यन्ते जाता अशीतिः(८०), एभ्यः षट् षष्टि सप्तषष्टिभागाः गोध्यन्ते, स्थिताः पश्चात् चतुर्दश (१४) इत्यागताः पुष्यनक्षत्रस्यातिक्रान्ता भागा-पोडश मुहूर्ताः, एकस्य च मुहूर्त्तस्य षट्पञ्चाशद् द्वापष्टिभागाः, एकस्य च द्वाषष्टिभागस्य चतुर्दश सप्तपष्टि भागाः (१६-६ त्रिंशन्मुहूर्तात्मकस्य पुष्यनक्षत्रस्यैतावत्परिमितेषु भागेष्वतिक्रान्तेपु द्वितीया श्राविष्ठी अमावस्या परिसमाप्तिमेतीति ।२। अथ तृतीया श्रावष्ट्यमावास्या विचार्यतेतत्र सा युगस्यादित आरभ्य पञ्चविंशतितमेति
1) पञ्चविंशत्या गुण्यते जातानि पञ्चाशदधिकानि षोडशशतानि (१६५०) मुहूर्तानां भवन्ति, तथा एकस्य च मुहूर्तस्य पञ्चविंशत्यधिकमेकं शतं द्वाषष्टिभागाः (१२५) एकस्य च द्वाषष्टिभागस्य पञ्चविंशतिः सप्तषष्टिभागाः २५ । तथाहि (१६५० १२५/२५
1) इति । तत्र द्विचत्वारिंशदधिकचतुःशतमुहूर्त्ताः (४४२) एकस्य च मुहूर्तस्य षट्