SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ રયર चन्द्रप्राप्तिसूत्रे ३०, पुष्यस्य शोध्यन्ते स्थिताः शेषास्त्रयोदश मुहूर्ताः १३। तथा—अवधार्यराशे रूपरितनश्चकः सप्तपष्टि भागः । एवमवस्थित एवेति समागतास्त्रयोदशमुहूर्ताः एकस्य च मुहूर्तस्य एकविशतिपिष्टभागाः, एकस्य च द्वापष्टिभागस्यैकः सप्तपष्टिभागः (१३२३ २) इति । अश्लेषा नक्षत्रं चापार्धक्षेत्रमिति पञ्चदशमुहूर्त्तात्मकं, ततस्त्रयोदशसु मुहूर्तेपु, एकस्य च मुहूर्तस्य एकविगतौ द्वापष्टिभागेषु गतेषु, तथा एकस्य च द्वापष्टिभागस्य एकस्मिन् सप्तपष्टिभागे (१३ ११६ गते सति, तथा—एकस्मिन् मुहूर्ते, एकस्य च मुहूर्त्तस्य चत्वारिंशति द्वापष्टिभागेपु, एकस्य च द्वापष्टि मागस्य षट्पष्टौ सप्तपष्टिभागेषु (१४०६६) शेपेषु प्रथमा श्राविष्ठ्यमावास्या समाप्तिमुपगच्छतीति । वक्ष्यति चाग्रे 'ता एएसिं पंचण्हं संवच्छराणं पढमं अमावासं चंदे केणं नक्खत्तेणं जोएइ ? ता असिलेसाहि, असिलेसाणं एक्को मुहुत्तो, चत्तालीसं वावटि भागा मुहुत्तस्स, वावविभाग च सत्तहिहा छेत्ता छावही चुणिया भागा सेसा" इति । छाया तावत् एतेषां पञ्चानां संवत्सराणां प्रथमाममावास्यां चन्द्रः केन नक्षत्रेण युनक्ति ?, तावत् अश्लेषया, अश्लेषा खलु एको मुहूर्तः, चत्वारिंशद् द्वापष्टिभागा मुहूर्तस्य, द्वापष्टिभागं च सप्तपष्टिधा छित्त्वा पट्पष्टि चूर्णिकाभागाः (१६०६९) शेषाः, इति प्रथमा श्राविष्ठी अमावास्या१ अथ द्वितीया श्राविष्ठ्यमावास्या चिन्त्यते इयं द्वितीया श्राविष्ठ्यमावास्या युगादित आरभ्य त्रयोदशीति पूर्वोक्तो ध्रुवराशिः-(६६ १ ३) त्रयोदशभिर्गुण्यते ततः प्रथमं षट्पष्टिर्मुहस्त्रियोदशभिर्गुणिता जाता अष्टपञ्चाशदधिकाष्टशतसंख्यकाः (८५८) मुहूर्ताः, ततः पञ्च द्वापष्टिभागास्त्रयोदशभिर्गुणिता जाताः पञ्चपष्टिापष्टिभागाः , तत एकः सप्तपष्टिभागस्त्रयोदशभिर्गु ६२/६७) ततः णितस्ततो जाता स्त्रयोदश सप्तपष्टिभागाः १३, इति तत्स्थापना-८५८-१ "चत्तारि य वायाला सोज्या अह उत्तरासाढा” इति अत्रैव करणगाथागत पञ्चमगाथा वचनात् प्रथमशोधनकातैतिचत्वारिंशदधिकैश्चतुः शत संख्यकैः (१४२) मुहूर्तः, पद चत्वारिंशता
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy