SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ ॥ दशमस्य प्राभृतस्य, पञ्चमं प्राभृतमाभृतम् ॥ व्याख्यातं दशमस्य मूलप्राभृतस्य चतुर्थ प्राभृतप्राभृतम्, तत्र चन्द्रेण सार्धमष्टाविंशतिनक्षत्राणां योगः पूर्वभागादिकं च प्रदर्शितम्, अथास्मिन् पञ्चमप्रामृतप्राभृते योगसम्बन्धान्नक्षत्राणां कुलत्वम्, उपकुलत्वम्, कुलोपकुलत्वं च प्रदर्शयन्निदं सूत्रमाह-'ता कहं ते कुला' इत्यादि। मूलम्-ता कहने कुला आहिया ति वएज्ज, तत्थ खल इमे बारस कुला, वारस उचकुला, चचारि कुलोचकुला पण्णत्ता । वारस कुला तं जहा सविट्ठा, (धणिहा) कुलं १, उत्तराभवयाकुलं २, अस्सिणी कुलं ३, कत्तियाकुलं ४, मगसिरकुलं ५, पुस्स कुलं ६, मघाकुलं ७, उत्तराफग्गुणीकुलं ८ , चित्ताकुलं ९, विसाहाकुलं १०, मूलंकुलं ११, उत्तरासाढाकुलं १२, वारस उवकुला तं जहा-सवणो उपकुलं १, पुत्वभवयाउवकुलं २, रेवईउवकुलं ३, भरणीउपकुलं ४, रोहिणीवकुलं ५, पुणव्वसुउपकुलं ६, अस्सेसाउवकुलं ७, पुन्वाफग्गुणी उवकुलं ८ हत्थोउवकुलं ९, साईउवकुलं १०, जेट्टाउवकुलं ११, पुव्वासाढाउवकुलं १२, चत्तारि कुलोवकुला तं जहा -अभिइकुलोवकुलं १, सयभिसया कुलोवकुलं २, अदा कुलोवकुलं ३, अणुराहा कुलोवकुल ४ ॥सू० १॥ दसमस्स पाहुडस्स पंचमं पाहुडपाहुडं समत्तं ॥१०-५॥ छाया-तावत् कथं ते कुलानि आख्यातानि इति वदेत्, ता खलु इमानि द्वादश कुलानि १२, द्वादश उपकुलानि १२, चत्वारि कुलोपकुलानि ४ प्रज्ञप्तानि । द्वादश कुलानि तद्यथा- श्रविष्ठा (धनिष्ठा) कुलम् १, उत्तराभाद्रपदाकुलम् २, अश्विनीकुलम् ३, कृत्तिकाकुलम् ४, मृगशिरः कुलम् ५, पुष्यकुलम् ६, मघाकुलम्, उत्तराफाल्गुनीकुलम् ८, चित्राकुलम् ९, विशाखा कुलम् १०, मूलं कुलम् ११, उत्तराषाढाकुलम् १२, द्वादश, उपकुलानि तद्यथा श्रवणः उपकुलम् १, पूर्वाभाद्रपदा उपकुलम् २, रेवती उपकुलम् ३, भरणी उपकुलम् ४, रोहिणी-उपकुलम् ५, पुनर्वसुः उपकुलम् ६, अश्लेषा-उपकुलम् ७, पूर्वाफाल्गुनी उपकुलम् ८, हस्तः उपकुलम् ९, स्वातिः - उपकुलम् १०, ज्येष्ठाउपकुलम् ११, पूर्वाषाढा-उपकुलम् १२, चत्वारि कुलोपकुलानि, तद्यथा-अभिजित् कुलोपकुलम, १, शतभिषक्-कुलोपकुलम् २, आद्रा-कुलोपकुलम् ३, अनुराधा कुलोपकुलम् ॥सू०१।। दशमस्य प्राभृतस्य पञ्चमं प्राभृतप्राभृतं समाप्तम् १०-५॥ ।। व्याख्या-ता कहं ते' इति ता' तावत् 'कह' कथं केन प्रकारेण 'ते' त्वया 'कुला' कुलानि 'आहिया' आख्यातानि-कथितानि ? ति वएज्जा' इति वदेत् वदतु-कथयतु हे भगवन् ! भगवानाह-'तत्थ' तत्र कुलादिविषये-खलु-निश्चयेन 'इमे' इमानि वक्ष्यमाणानि 'वारस' द्वादश 'कुला' कुलानि सन्ति तथा 'वारस' द्वादश 'उचकुला' उपकुलानि सन्ति, तथा 'चत्तारि' चत्वारि 'कुलोचकुला' कुलोपकुलानि सन्ति, । तत्र 'बारस' द्वादश 'कुला' कुलानि, भवन्ति 'तं जहा' तयथा तानि यथा 'सविट्ठा कुलं' इत्यादि, कुलानीति किम्, तत्राह यानि नक्षत्राणि यान् मासान् समापयन्ति मास सदृशनामानि भवन्ति तानि नक्षत्राणि कुलानीति
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy