SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २१८ चन्द्रप्रक्षप्तिसूत्रे लेश्याभिः तप्यमानाभिः अस्याः रत्नप्रभायाः पृथिव्याः पहुसमरमणीयाद् भूमिभागात यावत्कं सूर्यः ऊर्वमुच्चत्वेन पताघद्भयां द्वाभ्याम् अध्वभ्यां द्वाभ्यां छायानुमानप्रमाणाभ्याम् अमितः, अन खलु स सूर्यः द्विपौरूपी छायां तिर्वर्तयति ।। पवं नेतव्यं यावत्-तथ ये ते पवमाहुः तावत् अस्ति खल स देशः यस्मिन्च खल वेशे सूर्यः पण्णवतिपौरूपी.छायां निर्यात, ते पवमाहुः तावत् सूर्यस्य स्खलु सर्वाधस्तनात् सूर्यप्रतिधेः बहिस्तात् अभिनिस्सृष्टाभिः लेश्यामि तप्यमानाभिः अस्याः खल रत्नप्रभायाः पृथिव्याः बहुसमरमणीयात् भूमिभागात् यावत्कं यः ऊर्ध्वमुच्चत्वेन पतावन्द्रिः पण्णवत्या अभिः पण्णवत्या छायानुमानप्रमाणः अमितः अत्र खलु स सूर्यः पण्णवतिपौरूपी छायां निर्वतयति ॥९६ासू०३|| व्यास्या-'ता' तावत् 'कइकट्ठ' कतिकाष्ठां उत्कर्पण किं प्रमाण 'ते' तव भवतो मते 'रिए' सूर्यः 'पोरिसिं छाय' पौरुषी पुरुषप्रमणाम् उपलक्षणात् कस्यापि प्रकाश्यवस्तुनस्तत्प्रमाणां देशविभागेन छायां 'निव्वत्तेई निर्वर्त्तयति, एतद्विषये भवता किम् 'आहिय' आख्या तम् ! 'ति वएज्जा' इति वदेत् कथयतु हे भगवन् भगवान् । स्वमतेन देशविभागमाश्रित्य पौरुषी छायां पृथक् २ तथा तथा-अनियतप्रमाणामने वक्ष्यति, परतीर्थिकास्तु देशविभागेन प्रतिदिवस प्रतिनियतामेव पौरुपी छायां प्रतिपादयन्ति ततः प्रथमं तन्मता एव प्रतिपत्तीः प्रदर्शयति-'तत्य' इत्यादि । 'तत्य खलु' तत्र देशविभागेन प्रतिदिवस प्रतिनियतपौरुषों छाया विषये 'इमाओ' इमाः अनुपदवक्ष्यमाणाः 'छण्णउई' पण्णवतिः पण्णवतिसंख्यकाः 'पडिवत्तीओ' प्रतिपत्तयः परमतरूपा. 'पण्णचाओ' प्रज्ञप्ताः, तं जहा' तद्यथा- ता यथा-'तत्थ' तत्र परतीर्थि कानां पण्णवति प्रतिपत्तिवादिनां मध्ये 'एगे' एके प्रथमाः ‘एवं' एवम्-वक्ष्यमाणप्रकारेण 'आहे' माहुः कथयन्ति–'ता' तावत् 'अत्थि णं' अस्ति खलु ‘से देसे' स एतादृशो देशः प्रदेशः 'जसिच ण देसंसि' यस्मिंश्च खलु देशे 'सरिए' सूर्यः आगतः सन् ‘एगपोरिसिं' एक पौरुषी एक पुरुपपरिमितां पुरुषसमानामेव, पुरुषशब्दस्योपलक्षणत्वात् सर्वस्यापि प्रकाश्यवस्तुनः स्वस्व प्रमाणां 'छाय' छायां 'निव्वत्तेइ' निर्वतयति करोति, 'एगे' एके प्रथमाः ‘एवं' एवम् पूर्वकथितप्रकारण 'आहेसु' माहुः कथयन्ति ।१। 'एगे पुण' एके द्वितीयाः पुनः ‘एवं' एवम्-वक्ष्यमाणप्रकारेण 'आहंमु' आहुः कथयन्ति-'ता' तावत् 'अस्थि णं से देसे' अस्ति खलु कोऽपि स देशः प्रदेशः 'जसि च णं देसंसि' यस्मिंश्च खलु देशे 'सूरिए' सूर्यः समागतः सन् 'दुपोरिसि छाय' द्विपीरुपी द्विपुरुषप्रमाणां पुरुषस्य प्रकाश्यस्य कस्यापि वस्तुनः द्विगुणां छायां 'निव्वत्तेई' निवर्तयनि, उपसंहार. 'एगे' एके द्वितीयाः 'एवं' एवम् पूर्वोक्तप्रकारेण 'आहे' आहुः-कथयन्ति ।२। 'एवं' एवम्-अनेनैव पूर्वोक्केन प्रकारेण 'एएणं' एतेन पूर्वोक्तेन 'अभिगवणं' अभिलापेन सूत्रपाठगमेन शेपं त्रिनवतिसंख्यकानां मध्यगतानां तृतीयप्रतिपत्तित आरम्य
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy