SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०९ सू३ पौरुषोछायाविषयेऽन्यतीथिकमतम् २१७ निव्वत्तेइ, एगे एवमासु ।२। एवं एएणं अभिलावेणं णेयव्वं जाव-एगे पुण एवमाईमु-ता अत्थि ण से देसे जंसि च ण देसंसि सरिए छण्णउइ-पोरिसिं छायं णिव्वत्तेइ, एगे एवमाइंसु १९६तत्थणं जे ते एवमाहंमु-ता अस्थि णं से देसे जंसि च णं देसंसि सूरिए एगपोरिसिं छायं णिवत्तेइ, ते एवमासु-ता सूरियस्स णं सबहेडिमाओ सूरियप्पडि हिओ वहिता अभिणिसिहाहिं लेस्साहि ताविज्जमाणोहिं इमीसे रयणप्पभाए पुढचीए बहुसमरमणिज्जाओ भूमिभागाओ जावइयं उड्ढं उच्चत्तेणं एवइयाए एगाए अद्धाए एगेणं छायाणुमाणप्पमाणेण ओमाए एत्थ णं से सूरिए एगपोरिसिं छायं निव्वत्तेइ ।१। तत्थ णं जे ते एवमाइंसु-ता अस्थि णं से देसे जसि च णं देससि सरिए दुपोरिसिं छायं निव्वत्तेइ, ते एकमाइंसु-ता सूरियस्स णं सबहेडिमानो सूरियप्पडिहिओ वहिता अभिणिसिद्वाहि लेस्साहिं ताविज्जमाणीहिं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ जावइयं सुरिए उडूढं उच्चत्तंण एवइयाहिं दोहि अद्धाहि दोहिं छायाणुमाणप्पमाणेहिं ओमाए एत्थ णं से सूरिए दुपोरिसिं छायं णिवत्तेइ ।२। एवं णेयव्वं जाव तत्थ जे ते एवमाहंसु-ता अस्थि णं से देसे जंसि चणं देसंसि सरिएः छण्णउइपोरिसिं छायं णिवत्तेइ, ते एवमाहंस-ता सरियस्स णं सव्वहिटिमाओ सूरियप्पडिहिओ वहित्ता अभिणिसिहाहि लेस्साहिं ताविज्जमाणी हि इमीसे रयणप्पभाए पुढवीए बहुसमरमाणिज्जाओ भूमिभागाओ जावइयं सूरिए उड्ढं उच्चत्तेगं एवइयाहिम छण्णउईए अद्धाहिं छण्णउईए छायाणुमाणप्पमाणेहिं ओमाए, एत्थ णं से सुरिए छण्णउइ-पोरिसिं छायं णिवत्तेइ १९६॥सू०३॥ छाया-तावत् कतिका ते सूर्यः छायां नियति१ आख्यातमिति वदेत् । तत्र खलु इमाः षण्णवतिः प्रतिपत्तयः प्रज्ञप्ताः त जहा तत्र पके पवमाहु:-अस्ति खल सदेश:-यस्मिश्च खलु देशे सूर्यः एकपौरुषी छायाँ निर्वतयति एके पुनः एवमाहुः-तावद अस्ति स देशः यस्मिश्च खलु देशे सूर्यः द्वि रुषी छायां निर्वतयति, एके एवमाहुः '२॥ एवं पतेन अभिलापेन नेतन्यं यावत् एके पुनः एवमाहुः-तावत् अस्ति खलु स देशः यस्मिश्च स्खल देशे सूर्यः षण्णवतिपौरूषी छायां निवर्तयति, एके एक्माहुः । ९६॥ तत्र खलु ये ते पवमाहुः तावत् अस्ति खल स देशः यस्मिश्च खलु देशे सूर्य. एकपौरूषी छायां निर्वतयति, एघमाहुः-तावत् सूर्यस्य खलु सर्वाधस्तनात् सूर्यप्रतिधेः वहिस्तात् अभिनिस्सृष्टाभिः लेश्यामिः तप्यमानाभि. अस्याः रत्नप्रभायाः पृथिव्याः बहु समरमणीयात् भूमिभागात् यावत्कम् ऊर्ध्वमुच्चत्वेन एतावता एकेन अध्वना एकेन छायानुमानप्रमाणेन अवमितः अत्र स सूर्यः एक पौरूषों छायां निर्वतयति ।। तत्र खल येते एवमाहुः तावत् अस्ति खलु स देशः यस्मिश्च खलु देशे सूर्यः द्विपौरूषों छायां निवर्तयति ते एवमाहुः तावत् सूर्यस्य खलु सर्वाधस्तनात् सूर्यप्रतिधे वहिस्तात् अभिनिस्सृष्टाभिः ૨૮
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy