SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ॥ अथ षष्ठं प्रामृतं प्रारभ्यते ॥ व्याख्यातं पश्चमं प्राभृतम् तत्र सूर्यस्य लेश्याप्रतिघातः प्रोक्तः । साम्प्रतं षष्ठं व्याख्यायते, तस्य चायमर्थाधिकार.-'कई ते ओयसठिई' कथं ते मोजः संस्थितिः, इति पूर्वप्रतिज्ञात-विषयं विवृण्वन् आदिमं सूत्रमाह-'ता कहं ते ओयसंठिई' इत्यादि । । मूलम्-ता कहं ते ओयसठिई आहिया ति वएज्जा, तत्थ खलु इमाओ- पणवीस पडिवचीओ पण्णत्ताओ, तंजहा-तत्थेगे एवमासु ता अणुसममेव सूरियस्सोया अण्णा उप्पज्जइ, अण्णा अवेइ, एगे एवमाहंम् । १ । एगेपुण एवमाहंसु ता-अणुमुहुत्तमेव सूरियस्स ओया अण्णा उप्पज्जई अण्णा अवेइ, एगे एवमाहंसु । २ । एवं एएणं अभिः लावेण-ता अणुराईदियमेव । ३ ' ता अणुपक्खमेव । ४। ता अणुमासमेव । ५। ता अणुउउमेव । ६। ता अणु अयणमेव । ७। ता अणुसंवच्छरमेव । ८। ता अणु जुगमेव ।९। ता अणुवाससयमेव । १० । ता अणुवाससहस्समेच । ११) ता. अणु वाससयसहस्समेव । १२। ता अणुपुन्वमेव । १३। ता अणुपुब्वसयमेव । १४.।.. वा अणुपुन्वसहस्स मेव । १५.1 ता अणुपुच्चसयसहस्समेव । १६ । ता अणुपलिओवममेव । १७। ता अणुपलिओचमसयमेव । १८ । ता अणुपलिओवमसहस्समेव । १९ ।। ता अणुपलिओवमसयसहस्समेव । २० । ता अणुसागरोवममेव । २११ ता अणुसागरोवमः सयमेव । २२ । ता अणुसागरोवमसहस्समेव । २३ । ता अणुसागरोत्रमसयसहस्समेव.. । २४ । एगे एवमाइंसु-ता अणुउस्सप्पिणि ओसप्पिणिमेव सूरियस्स ओया अण्णा उप्पज्जइ अण्णा अवेइ, एगे एवमाहंसु । २५। ___ वयं पुण एवं वयामो-ता तीसं तीसं मुहुत्ते सरियस्स ओया अवटिया भवइ, तेण परं सरियस्स ओया अणवडिया भवइ । छम्मासे सुरिए ओयं णिबुड्ढेइ, छम्मासे सरिए ओयं अभिवुड्ढेइ । णिक्खममाणे मरिए देसं. णिचुड्ढेइ, पविसमाणे सुरिए देसं अभिवुड्ढेइ । तत्थ को हेऊ ! तिवएज्जा, वा अयण्णं जंबुद्दीवे दीवे जाव परिक्खेवेणं पण्णत्ते । ता जया णं सुरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राई भवइ । से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तसि अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सूरिए अभितराणंतरं मंडलं उबसंकमित्ता चारं चरइ तया णं एगेणं राईदिएणं एगं भागं ओयाए दिवसखित्तस्स णिवुड्ढित्ता रयणिखित्तस्स अभिवइढित्ता चारं चरइ, मंडलं अट्ठारसहिं तीसेहिं सएहि छित्ता,
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy