________________
॥ अथ षष्ठं प्रामृतं प्रारभ्यते ॥ व्याख्यातं पश्चमं प्राभृतम् तत्र सूर्यस्य लेश्याप्रतिघातः प्रोक्तः । साम्प्रतं षष्ठं व्याख्यायते, तस्य चायमर्थाधिकार.-'कई ते ओयसठिई' कथं ते मोजः संस्थितिः, इति पूर्वप्रतिज्ञात-विषयं विवृण्वन् आदिमं सूत्रमाह-'ता कहं ते ओयसंठिई' इत्यादि । ।
मूलम्-ता कहं ते ओयसठिई आहिया ति वएज्जा, तत्थ खलु इमाओ- पणवीस पडिवचीओ पण्णत्ताओ, तंजहा-तत्थेगे एवमासु ता अणुसममेव सूरियस्सोया अण्णा उप्पज्जइ, अण्णा अवेइ, एगे एवमाहंम् । १ । एगेपुण एवमाहंसु ता-अणुमुहुत्तमेव सूरियस्स ओया अण्णा उप्पज्जई अण्णा अवेइ, एगे एवमाहंसु । २ । एवं एएणं अभिः लावेण-ता अणुराईदियमेव । ३ ' ता अणुपक्खमेव । ४। ता अणुमासमेव । ५। ता अणुउउमेव । ६। ता अणु अयणमेव । ७। ता अणुसंवच्छरमेव । ८। ता अणु जुगमेव ।९। ता अणुवाससयमेव । १० । ता अणुवाससहस्समेच । ११) ता. अणु वाससयसहस्समेव । १२। ता अणुपुन्वमेव । १३। ता अणुपुब्वसयमेव । १४.।.. वा अणुपुन्वसहस्स मेव । १५.1 ता अणुपुच्चसयसहस्समेव । १६ । ता अणुपलिओवममेव । १७। ता अणुपलिओचमसयमेव । १८ । ता अणुपलिओवमसहस्समेव । १९ ।। ता अणुपलिओवमसयसहस्समेव । २० । ता अणुसागरोवममेव । २११ ता अणुसागरोवमः सयमेव । २२ । ता अणुसागरोवमसहस्समेव । २३ । ता अणुसागरोत्रमसयसहस्समेव.. । २४ । एगे एवमाइंसु-ता अणुउस्सप्पिणि ओसप्पिणिमेव सूरियस्स ओया अण्णा उप्पज्जइ अण्णा अवेइ, एगे एवमाहंसु । २५।
___ वयं पुण एवं वयामो-ता तीसं तीसं मुहुत्ते सरियस्स ओया अवटिया भवइ, तेण परं सरियस्स ओया अणवडिया भवइ । छम्मासे सुरिए ओयं णिबुड्ढेइ, छम्मासे सरिए ओयं अभिवुड्ढेइ । णिक्खममाणे मरिए देसं. णिचुड्ढेइ, पविसमाणे सुरिए देसं अभिवुड्ढेइ । तत्थ को हेऊ ! तिवएज्जा, वा अयण्णं जंबुद्दीवे दीवे जाव परिक्खेवेणं पण्णत्ते । ता जया णं सुरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राई भवइ । से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तसि अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सूरिए अभितराणंतरं मंडलं उबसंकमित्ता चारं चरइ तया णं एगेणं राईदिएणं एगं भागं ओयाए दिवसखित्तस्स णिवुड्ढित्ता रयणिखित्तस्स अभिवइढित्ता चारं चरइ, मंडलं अट्ठारसहिं तीसेहिं सएहि छित्ता,