________________
न्द्राप्तिप्रकाशिका टीका प्रा०२-३ सू०२
पूर्वोक्तविषये स्वसिद्धांततिपादनम् १२५
गतं यथोक्तं सूर्यस्य दृष्टिपथप्राप्तताविषयक परिमाणम् (१७२६३ १४) इति । 'तया णं' तदा तस्मिन् सूर्यस्य सर्वाभ्यन्तरमण्डलसंचरणसमये खलु उत्तमकट्ठपत्त' उत्तमकाष्ठाप्राप्तः परमप्रकर्षप्राप्तः उक्कोसए' उत्कर्षकः सर्वोत्कृष्टः 'अद्वारसमुहुत्ते दिवसे भवई' अष्टादशमुहूत्तों दिवसो भवति, 'जहणिया' जघन्यिका सर्वलध्वी 'दुवालस मुहुत्ता राई भवइ' द्वादशमुहूर्ता रात्रिर्भवतीति । __अथ सूर्यस्य सर्वाभ्यन्तरमण्डलान्निष्क्रमणवक्तव्यनामाह-'से निक्खममाणे' इत्यादि । 'से' सः सर्वाभ्यन्तरमण्डलचारगत. 'निक्खममाणे' निष्क्रामन् सर्वाभ्यन्तरमण्डलात्सर्वगह्यमण्डलाभिमुखं गच्छन् 'सरिए सूर्यः 'णवं संवच्छरं' नवं संवत्सरं दिवसहानिरात्रिवृद्धिरूपम् 'अय माणे' अयन् प्राप्नुवन् ‘पढमंसि अहोरत्तंसि' प्रथमेऽहोरात्रे 'अभितराणंतरं' अभ्यन्तरानन्तरं सर्वाभ्यन्तरमण्डलादतनं 'मंडलं' द्वितीय मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चार चरति । 'ता' तावत् 'जया णं यदा खलु 'सुरिए' सूर्यः 'अभितराणंतरं मंडलं' अभ्यन्तरादनन्तरं स्थितं मण्डलं द्वितीयमण्डलम् 'उपसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति 'तयाण'तदा खल 'पंच पंच जोयणसहस्साई' पञ्चपञ्चयोजनसहस्राणि 'दोणिय एकावण्णे जोयणसयाई द्वे एकपञ्चाशते योजनशते 'सीयालीसं' च सद्विभागे जोयणस्स' सप्तचत्वारिंशतं च पष्टिभागान् योजनस्य एकपञ्चाशदधिकशतद्वयोत्तरपञ्चसहनयोजनानि योजनस्य सप्तचत्वारिंशत्पष्टिभागसहितानि (५२५१-66) 'एगमेगेणं मुहुत्तेणे' एकैकेन मुहूर्तेन सूर्यः 'गच्छइ' गच्छति चलति कथमेतदवसीयते ! इत्याह-सर्वाभ्यन्तरमण्डलादनन्तरे द्वितीये मण्डले परिधिपरिमाणं सप्तोत्तरशताविकपञ्चदशमहस्रोत्तराणि त्रीणि लक्षाणि (३१५१०७) व्यवहारतः परिपूर्णानि, निश्चयेन तु किञ्चिन्यूनानि, ततश्च प्रागुक्तयुक्त्याऽस्य पष्टया भागो ह्रियते, ततो लभ्यते यथोक्तमस्मिन् द्वितीये मण्डले सूर्यस्य मुहूर्तगतिपरिमाणम् (५२५१४७) ।
____ अथवा एवमपि ज्ञायते-पूर्वोक्तसर्वाभ्यन्तरमण्डलपरिधिपरिमाणात् (३१५०८९) अस्य द्वितीयमण्डलस्य परिधिपरिमाणे व्यवहारतः परिपूर्णाष्टादशयोजनानि वर्धन्ते, तदा जायन्ते (३१५१०७) निश्चयनयमतेन किश्चिन्न्यूनानि, ततश्च अष्टादशानां योजनानां षष्टयाभागे हृते लभ्यन्तेऽष्टादशषष्टिभागा योजनस्य, ततश्च षष्टिभागाः षष्टिभागेष्वेव प्रक्षिप्यन्ते इति नियमात् एतेऽष्टादशपष्टिभागाः प्राक्तनमण्डलगतमुहूर्तपरिमाणगतेषु (
त्रिंशत्यष्टिभागेषु प्रक्षिप्यन्ते
७१-
-