SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १२४ wwwwwwwwwwww. ram rommmmmmmmmmmmmmwww.mmmmmer amrrrrrrrmmmmmmm चन्द्रप्राप्तिसूत्रे ५०८९)। एषा भाज्यराशिसंख्या पूर्वप्रदर्शितेन षष्टिसंख्यकेन (६०) भाजकराशिना विभज्यते भाज्यराशे जकराशिना भागो हियते, भागे हृते लब्धं यथोक्तं सूर्यस्य एकमुहूर्तगम्यक्षेत्रम्-एकपञ्चाशदधिकद्विशतोत्तरपञ्चसहस्रयोजनपरिमितं यीजनस्यैकोनत्रिशत्पष्टिभागाधिकम् (५२५१ २८, इति । अथ सर्वाभ्यन्तरे मण्डले चारं चरन् उदयमानः सूर्य इहगतानां मनुष्याणां कियत्परिमिते क्षेत्रे व्यवस्थितो दृष्टिगोचरी भवतीति प्रदर्शयन्नाह-'तया णं' इत्यादि । 'तया णं तदा सर्वाभ्यन्तरमण्डलसंचरणसमये खलु 'इहगयस्स' इहगतस्य भरतक्षेत्रस्थितस्य 'मणूसस्स' मनुष्यस्य अत्र जातावेकवचनं तेन इहगतानां मनुष्याणामित्यर्थः 'सीयालीसाए जोयणसहस्सेहि' सप्तचत्वारिंशता योजनसहनैः सप्तचत्वारिंशत्सहस्रयोजनैः (१७०००) 'दोहि य तेवढेहिं जोयणसएहि' द्वाभ्यां च त्रिपष्टाभ्यां योजनशताभ्यां त्रिषष्ट्यधिकद्विशतयोजनः (२६३) 'एकवीसाए य सहिभागेहिं जोयणस्स' एकविंशत्या च पष्टिभागैर्योजनस्य (२१, योजनस्यैकविंशतिपष्टिभागयुक्तैः त्रिपष्टयधिकशतद्वयोत्तरसप्तचत्वारिंशत्सहस्रयोजनैरित्यर्थः (४७२६३-२१) 'मुरिए' सूर्यः 'चक्खुप्फार्स' चक्षुः स्पर्श ‘हब्वं' इति शीघ्रम् 'आगच्छई' आगच्छति प्राप्नोति दृष्टिगोचरीभवतीत्यर्थः । अस्योपपत्तिमाह-इह दिवसार्द्धन यावत्परिमितं क्षेत्र व्याप्तं भवति तावत्परिमिते क्षेत्रे व्यवस्थितः सूर्य उपलभ्यते, यदा मूर्यः सर्वाभ्यन्तरे मण्डले चार चरति तदाऽष्टादशमुहूर्तो दिवसो भवति, अष्टादशानामर्द्धं कृते लभ्यन्ते नवमुहूर्ताः, सर्वाभ्यन्तरे मण्डले चारं चरन् सूर्य एकपञ्चाशदधिक द्विशतोत्तरपञ्चसहस्रयोजनानि योजनस्यैकोनत्रिंशत् पष्टि भागाश्च ( ५२५१३) एकैकेन मुहूर्तेन गच्छतीति भगवता पूर्व प्रतिपादितम् एषा संख्या दिवसस्या रूपैर्नवभिर्मुहूर्तेर्गुण्यते ततः समायाति यथोक्नं सूर्यस्य दृष्टिगोचरविषयकं परिमाणमिति । गणितप्रकारो यथा-एक पञ्चाशदधिकद्विशतोत्तरपञ्चसहस्रसंख्या-(५२५१) नवमिर्गुण्यते जातानि एकोनषष्ट्यधिकशतद्वयोत्तरसप्तचत्वारिंशत्सहस्राणि-(४७२५९) ततश्च-एकोनत्रिंशत् पष्टिभागा नवभिर्गुण्यन्ते जातम्-एकपष्टयुत्तर शतद्वयम्-(२६१) अस्य योजनानयनाथ षष्टया भागो ह्रियते लब्धाश्चत्वारः-४,एते च पूर्व संपादितायां संख्यायां (४७ २५ योज्यते, तदा जातं (१७२६३) शेपा एकविंशतिः (२१) पष्टिभागाः स्थिता इति समा
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy