SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ .. विपाकचन्द्रिका टीका श्रु. २, अ.-७ महावलकुमारवर्णनम् ७३ गरागमणं जाव पुब्वभवो, माणीपुरं णयरं, णागदत्ते गाहावई; इंददत्ते अणगारे पडिलाभिए जाव सिहे ॥ सू० १ ॥ ॥ सत्तमं अज्झयणं समतं ॥ टीका . . 'सत्तमस्स' इत्यादि । 'सत्तमस्स' सप्तमस्य-सप्तमाध्ययनस्य 'उक्खेवो' उत्क्षेपः । 'महापुरं णयरं' महापुरं नाम नगरमासीत् , तत्र 'रत्तासोगे उज्जाणे' रक्ताशोकनामकमुद्यानम् । तस्मिन् रित्तपालो जक्खो, रक्तपालो यक्ष आसीत् । तस्मिन्नगरे 'बले राया' बलो-बलाभिधो राजा । तस्य 'सुभदा देवी' सुभद्रा देवी, 'महब्बले कुमारे' महावल =महाबलनामाकुमारोऽभूत् । 'रत्तवईपामोखाणं पंचसयरायवरकन्नागाणं पाणिग्गहणं' रक्तवतीप्रमुखानां पञ्चशतराजवरकन्यकानां पाणिग्रहणं जातम् । 'तित्थगरागमणं' तीर्थकरागमनम्। 'जाब पुयभवो' महाबलनामक सप्तम अध्ययन'सत्तमस्स उक्खेबो' सप्तम अध्ययनका प्रारंभ वाक्य। उसी काल और उसी समय में 'महापुरंणय महापुर नाम का एक नगर था । 'रत्तासोगें उज्जाणे उसमें रक्ताशोक नामका सुन्दर प्राचीन उद्यान था । 'रत्तपालो जक्खो' उसमें रक्तपाल नामके यक्ष का यक्षायतन था । 'वलेराया' नगर का राजा बल था । 'सुसद्दादेवी' इलकी सुभद्रा नामकी रानी थी, 'महब्बले कुमारे' महाबल नामका कुमार था । 'रत्तवई पामों क्खाणं पंचसयरायपरकनगाणं पाणिग्गहणं' राजा ने ५०० उत्तम राजाओं की कन्याओं के साथ इसका पाणिग्रहण कराया । इन ५०० स्त्रियों में रक्तवती मुख्य थी । 'तित्थगरागमनं ' कालान्तर में विचरते हुए .. महरा नाम सात सध्ययन.... ' . 'सत्तमस्स उक्खेवो? सातमा अध्ययननुं प्रारम वाच्यते ४ात अने ते. समयने विले ‘महापुर णयरं' महापुर नामर्नु ये ना तु, 'रत्तासेागे उज्जाणे, तभा २४ताशी नामनी सुंदर प्राचीन पाया तi, 'रत्तपालो जक्खों तेभा २४तपार नामना यक्षतुं यक्षायतन तु . 'बले राया' ते नाना तर्नु नाम पर हतु, 'सुभदा देवी' तमनां सुभद्रा नामनi Ro Shi. 'महाबले कुमारे' मडमिट नामना मार हता; 'रत्तवईपामोक्खाणं पंचसंयरायवरकणगाणं पाणिग्गहणं રોજાએ પાંચસો (૫૦૦) રાજાઓની કન્યાઓની સાથે તેને વિવાહ કર્યો હતો. તે पांयसे. राणीभामा २४तवती भुज्य ती. 'तित्थयरागमण' सान्तमा वियरताવિચરતા ભગવાન તીર્થકર મહાવીર પ્રભુ ત્યાં પધાર્યા પછી સૌએ પ્રભુ પાસે જઈને
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy