SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते शीर्ष नाम नगरमासीत् । तत् कोदृशम् ? इत्याह-रिद्ध०' ऋद्धस्तिमितसमृद्धम्, इत्यादि । 'तत्थ णं' तत्र खल 'हत्यिसीसस्स णयरस्स' हस्तिशीर्षस्य नगरस्य 'वाडिया' बहिः वहिर्भागे 'उत्तरपुरत्यिमे दिसीमाए' उत्तरपौरस्त्ये दिग्भागे ईशानकोणे, "एत्य णं' अत्र खलु एकस्मिन् स्थाने 'पुप्फकरंडए णाम उजाणे होत्या' पुष्पकरण्डकं नामोद्यानमासीत् । कीदृशम् ? इत्याह-'सव्वोउय०' सब्बोउयपुप्फफलसमिद्धे रम्मे नंदणवणप्पगासे पासाईए दरिसणिज्जे अभिरुवे पडिरूवे सर्व कपुष्पफलसमृद्धं, रम्यं, नन्दनवनप्रकाशं, प्रासादीयं, दर्शनीयम्, अभिरूपम्, मतिरूपम् । 'तत्थ णं' तत्र खलु तस्मिन्नुधाने 'कयवणमालपियस्स जक्खस्स जक्खाययणे होत्था' कृतवनमालप्रियस्य यक्षस्य यक्षायतनमासीत् । तत्कीदृशम् ? 'दिव्वे' दिव्यं-रमणीयम्, इत्यादि । 'तत्थ णं' तत्र खलु 'इत्थिसीसे णयरें' हस्तिशीर्षे नगरे 'अदीणसत्त णामं राया होत्था' अदीनशत्रुर्नाम राजा आसीत, कीदृशः ? 'महया०' 'महयाहिमवतमहंतमलयमंदरमहिंदसारे महाथा । ' रिद्ध३' यह नगर ऋद्ध, स्तिमित एवं समृद्ध था । 'तत्थणं हस्थिसीसस्स णयरस्स बहिया उत्तरपुरत्थिमे दिसीभाए एत्थ णं पुप्फकरंडए णामं उज्जाणे होत्था उस हस्तिशीर्ष नगर के बाहिर की और ईशानकोण में पुष्पकरंडक नामका एक बगीचा था । 'सयोउय० तत्थ णं कयवणमालपियस्स जक्खस्स जक्वाययणे होत्था' यह सब ऋतुओं के पुष्प और फलों से समृद्ध था, उस बगीचे में कृतवनमालप्रिय यक्षका एक आयतन था । 'दिवे' जो बहुत ही रमणीय था। 'तत्य णं हत्यिसीसे णयरे अदीणसत्तू णामं राया होत्या' उस हस्तिशीर्ष नगर में अदीनशत्रु नामका राजा था । 'महया० ' जिस प्रकार महाहिमवान पर्वत क्षुल्लक हिमवत पर्वत की अपेक्षा ऊंवाई से, गंभीरता से, विष्कंभ हस्तिशिष' नामर्नु मे नग२ तु 'रिद्ध०' मा नगर ऋद्ध, स्तिभित मेव समृद्ध तुः 'तत्य णं हथिसीसस्स णयरस्स बहिया उत्तरपुरत्थिमे दिसीभाए एत्य णं पुप्फकरंडए णामं उज्जाणे होत्था' ते स्तिशीर्ष नगरना महान भागमा शान मुलामा पु.५४२४६ नामने से भगाया तो 'सन्चोउय० तत्थ णं कयवणमालपियस्स जक्खस्स जक्खाययणे होत्या' ते सर्व तुमाना Ya मने श्याथी मधु२ इतो, ते मनायामां कृतवनभातप्रिय यक्ष निवास स्थान तु"दिव्वे ते घर शलायमान हेतु. 'तत्थ ण हत्यिसीसे णयरे अदीणसत्तू णामं राया होत्या' ते स्तिशीष नगरमा महानशत्रु नामना on उता. 'महया०' २ प्रमाणे महाभिવાન પર્વત, કુલક હિમવત પર્વતની અપેક્ષા ઉંચાઈથી, ગંભીરતાથી વિષ્કસથી અને
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy