SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका श्रु. २, अ. १, सुबाहुकुमार वर्णनम् . ॥ मूलम् ॥ . . एवं खल्लु जंबू । तेणं कालेणं तेणं समएणं हथिसीसे णामं गयरे होत्था, रिद्ध ३ । तत्थ णं हथिसीसस्स णयरस्स बहिया उत्तरपुरस्थिमे दिसीभाए एत्थ णं पुप्फकरंडए णामं उजाणे होत्था सव्वोउय०। तत्थणं कयवणमालपियस्स जक्खस्स जक्खाययणे होत्था दिव्वे० । तत्थ णं हथिसीसे णयरे अदीणसत्तू णामं राया होत्था महया० । तस्स णं अदीणसत्तुस्स रण्णो धारणीपामोक्खं देवीसहस्सं ओरोहे यावि होत्था। तए णं धारणी देवी अण्णया कयाइं तंसि तारिसगंसि वासभवणंसि सीहं सुमिणे पासइ, जहा मेहसरत जम्मणं तहा भाणियव्वं, णवरं सुबाहुकुमारे, जाव अलं भोगलमत्थं यावि जाणंति, जाणित्ता अम्मापियरो पंच पासायवडिसगसयाइं कारेंति अब्भुग्गय० भवणं, एत्थ जहा महब्बलस्स रण्णो णवरं पुप्फचूलापामोक्खाणं पंचण्हं रायवरकण्णलयाणं एगदिवसेणं पाणि गिण्हावेंति। तहेव पंचसइओ दाओ जाव उप्पिं पासायवरगए फुट्टमाणेहि जाव विहरइ ॥ सू० २ ॥ टीका ‘एवं खलु' इत्यादि । ‘एवं खलु जंबू' एवं खलु हे जम्बूः ! 'तेणं कालेणं . तेणं समएणं' तस्मिन् काले तस्मिन् समये 'हत्थिसीसे णामं णयरे होत्था' हस्ति 'एवं खलु जंबू' इत्यादि । प्रथम अध्ययन के अर्थ को स्पष्ट करने के लिये सुधर्म स्वामी कहते हैं कि 'जंवू' हे जंबू ! ' एवं खलु सुबाहु कुमार का चरित्र इस प्रकार है । तेणं कालेणं तेणं समएणं' अवसर्पिणी कालके चतुर्थ आरे में 'हत्थिसीसे पास गयरे होत्था' हस्तिशीर्ष नाम का एक नगर 'एवं खलु जंबू !' त्या પ્રથમ અધ્યયનના અર્થને સ્પષ્ટ કરવા માટે સુધર્મા સ્વામી કહે છે કે 'जंबू' ! 'एवं खलु' सुमाई शुभा२तु यात्रिमा प्रभारी छे. 'तेणं कालेणं तेणं समएणं' असहि सन याया भाराभा 'हस्थिसीसे णाम णयरे होत्या'
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy