SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते काले तस्मिन् समये 'रायगिहे णयरे' राजगृहं नगरमासीत् । तत्र 'गुणसिले चेइए' गुणशिलकं चैत्यमासीत् । तस्मिन् चैत्ये उद्याने 'सुहम्मे' सुधर्मा सुधर्मस्वामिनामको भगवतः पञ्चमो गणधरः 'समोसढे' समवस्तः शिष्यै सह समागतः। 'जंबू जाव' जन्बू: यावत् 'पज्जुवासमाणे' पर्युपासीनः सविनयं सेवां कुर्वाणः ‘एवं वयासी' एत्रमवादीत्-एवं-वक्ष्यमाणप्रकारेण अवादीअपृच्छत् 'जइणं भंते ! समणेणं जाव संपनेणं' यदि खलु हे भदन्त ! श्रमणेन भगवता महावीरेण यावत्सिद्धिगतिनामधेयं स्थानं संप्राप्तेन 'दुहविवागाणं' दुःखविपाकानां-दुःखविपाकाख्यप्रथमश्रुतस्कन्धस्य 'अयम?' अयमर्थः अयं पूर्वो. तपकारः अर्थः-भावः ‘पन्नत्ते' प्रज्ञप्तः कथितः स मया श्रुतः, सम्पति 'मुहविवागाणं भंते' सुखविपाकानां हे भदन्त !, सुखविपाकाख्यस्य द्वितीयश्रुतस्कन्धस्य हे भगवन् ! 'समणेणं जाव संपनेणं' श्रमणेन यावत्सम्प्राप्तेन, श्रमणेन भगवता महावीरेण यावत् सिद्धिगतिनामधेयं स्थानं संप्राप्तेन के अटे' कोऽर्थः-को भावः ' पण्णत्ते' प्रज्ञप्तः कथितः ?। 'तएणं' ततः खलु 'रायगिहे णयरे' एक राजगृह नामका नगर था । उस में 'गुणसिले चेइए' गुणशिलक नामका एक चैत्य-उद्यान था। वहां 'सुहम्मे समोसढे' भगवान के पांचवें गणधर सुधर्मा स्वामी शिष्यों सहित पधारे । 'जंबू जाव पज्जुवासेमाणे' जंबूस्वामी ने सविनय सेवा करते हुए ‘एवं वयासी' उन से इस प्रकार पूछा । 'जइ णं भंते समणेणं जाव संपत्तेणं दुहविवागाणं अयमढे पाणत्ते सुहविवागाणं भंते समणेणं जाव संपत्तेणं के अटे पण्णत्ते' हे भदन्त ! यदि श्रमण भगवान् महावीर ने जो सिद्धि को प्राप्त हो चुके हैं दुःखविपाक नामक प्रथम श्रुतस्कंध का यह पूर्वोक्त दश अध्ययन रूप भाव निरूपित किया है-तो हे भदन्त ! उन्हीं प्रभु ने .'रायगिहे णयरे' २४] नामनु ना तु तेमा 'गुणसिले चेइए' गुणशित नामनु मे४ चैत्य-उद्यान- या तो. 'सुहम्मे समोसढे' भगवानना पांयमा गएघर सुधा स्वामी शिष्या सहित यो यथार्या. 'जंबू जाव पज्जुवासमाणे - स्वाभीमे सविनयपणे सेवा ४२ता ४ ‘एवं वयासी' भने मा प्रमाणे पूछयु; 'जइ णं भंते समणेणं जाव संपत्तेणं दुहविवागाणं अयमहे पण्णसे सुहविवागाणं भंते समणेणं जाव संपत्तेणं के अटे पण्णत्ते' मन्त! श्रमण मगवान મહાવીર જે સિદ્ધગતિને પ્રાપ્ત થયા છે. તેમણે દુઃખવિપાકનામના પ્રથમ શ્રુતસ્કંધના તે પૂર્વોકત દશ અધ્યયનરૂપ ભાવ નિરૂપણ કર્યા છે. તે હે ભદન્ત! તે પ્રભુએ આ
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy