SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ ॥ श्री वीतरागाय नमः ॥ अथ विपाकश्रुतस्य सुखविपाकनाम-- द्वितियः श्रुतस्कन्धः॥ ॥ मूलम् ॥ तेणं कालेणं तेणं समएणं रायगिहे णयरे गुणसिले चेइए सुहम्मे समोसढे, जंबू जाव पज्जुवासमाणे एवं वयासी -जइणं भंते ! समणेणं जाव संपत्तेणं दुहविवागाणं अयमटे पण्णत्ते, सुहविवागाणं भंते ! समणेणं जाव संपत्तेणं के अटे पण्णत्ते ? तएणं से सुहम्मे अणगारे जंबु अणगारं एवं वयासीएवं खलु जंबू ! समणेणं जाव संपत्तेणं सुहविवागाणं दस अज्झयणा पणत्ता, तं जहा-सुबाहु१, भदणंदी य२, सुजाए ३, सुवासवे ४। तहेव जिणदासे ५, धणवई य ६, महब्बले ७। भदणंदी ८, महचंदे ९, वरदने १० ॥ जइ णं भंते ! समणेणं जाव संपत्तेणं सुहविवागाणं दस अज्झयणा पण्णत्ता, पढमस्स णं भंते ! अज्झयणस्स सुहविवागाणं समजेणं जाव संपत्तेणं के अहे पण्णत्ते ? तए णं से सुहम्मे अणगारे जंबु अणगारं एवं वयासी ॥ सू० १ ॥ टीका 'तेणं कालेणं ! इत्यादि । तेणं कालेणं तेण समएणं' तस्मिन् विपाकश्रुतका सुखविपाक नामका द्वितीय श्रुतस्कंध'तेणं कालेणं तेणं समएणं' इत्यादि । 'तेणं कालेणं तेण समएणं' अवसर्पिणी काल के चतुर्थ आरे में વિપાકકૃતના સુખવિપાક નામને બીજે તસ્કધ 'तेणं कालेण' त्याह. '' तेणं कालेणं तेणं समएणं' भqeet सना याथा मारामा
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy