SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ९, देवदत्तावर्णनम् ६५९ . 'किमागमणप्पओयणं' - किमागमनप्रयोजनं भवतामागमनं किमर्थं जातम् ? इति भावः । 'तए णं ते ततः खलु ते रायपुरिसा' राजपुरुषाः दत्तं सत्थवाई दत्तं सार्थवाहम् ‘एवं वयासी' एवमवादिषुः-'अम्हे णं देवाणुपिया' वयं खलु हे देवानुप्रिय ! 'तव धूयं' तब दुहितरं 'कण्हसिरीए अत्तयं' कृष्णश्रिय आत्मजांकुक्षिसंभूतां 'देवदत्तं दारियं देवदत्तां दारिकां 'पूसणंदिस्स जुवरणों' पुष्पनन्दिनो युवराजस्य 'भारियत्ताए' भार्यात्वेन 'वरेमो' वृणुमः, 'तं जइ णं' तद् यदि खलु स्वं 'जाणासि देवाणुप्पिया' जानासि हे देवानुप्रिय ! 'जुत्तं वा' युक्तं संगत 'पत्तं वा प्राप्तं वा-कुलोचितमर्यादाप्राप्तं 'सलाहणिजं वा' श्लाघनीयं प्रशंसनीय 'सरिसो वा संजोगो सदशो वाऽयं संयोग इति, जानासि इति पूर्वेण सम्बन्धः, तदा 'दिजउ णं देवदत्ताभारिया' दीयतां खलु देवदत्ता भार्या 'पूसणंदिस्स प्पओयणं' कहिये देवानुप्रिय ! यहां तक आने का क्या प्रयोजन है ? 'तए.ण ते रायपुरिसा दन सत्थावहं एवं बयासी' दत्त सार्थवाह का प्रश्न सुन कर उन लोगों ने उससे इस प्रकार कहा-'अम्हे ण देवाणुप्पिया तत्र ध्यं कण्हसिरीए अत्तयं देवदत्तं दारियं पूसणंदिस्स जुवरण्णो भारियत्ताए वरेमो' हे देवानुप्रिय ! हम लोग आपकी पुत्री एवं कृष्णश्री की आत्मजा जो देवदत्ता है उसे अपने युवराज पुष्पनंदी के लिये भार्यारूप से वरण करना चाहते हैं 'तं जाणं जाणासि देवाणुप्पिया जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो दिज्जउ णं देवदत्ता भारिया पूसणंदिस्स जुवरणो' सो यदि आपकी इसमें अनुमति हो तथा हे-देवानुप्रिय ! यदि इसे संगत और कुलोचित मर्यादा के अनुरूप एवं प्रशंसनीय समझते हों तथा 'यह संयोग सदृश है' ऐसा जो मानते हो तो भावपार्नु प्रयोग शुछे ? ' तए णं ते रायपुरिसा दत्तं सत्यवाहं एवं पयासी' દત્તસાર્થવાને આ પ્રકારને પ્રશ્ન સાંભળીને રાજપુરુષોએ તેમને આ પ્રમાણે કહ્યું'अम्हे णं देवाणुप्पिया तब धूयं कण्हसिरीए अत्तयं देवदत्तं दारियं पूसणंदिस्स जुवरण्णो भारियत्ताए परेमो पानुप्रिय ! ममे सो मापन पुत्री मेटो ४५७४શ્રીના આત્મજા જે દેવદત્તા છે તેને અમારા યુવરાજ પુષ્પગંદી માટે સંબંધ (ભાય. ३५थी)१२.४२वानी ॥२७॥ २॥भी छीमे 'तं जइ णं जाणासि देवाणुप्पिया जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो दिज्जउ णं देवदत्ता भारिया प्रसणंदिस्स जुवरणो' त ने. मापनी मा मतभा समति डाय तथा દેવાનુપ્રિય ! આપ જે આ વિષે સહમત અને કુચિત મર્યાદાને અનુકૂળ તથા પ્રશંસાપાત્ર સમજાતા. હો. તથા આ સંયોગ બરાબર છે” એવું માનતા હૈ તે આપ
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy