SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ ६५६ विपाकश्रुते त्वेन) 'वरेह तृणुध्वम् 'जइवि य सा सर्व रज्जमुक्का' यद्यपि च सा स्वयं राज्यशुल्का-राज्यदानेनापि देया भवेत्, यद्वा यदि सा स्वयं राज्यशुल्का-पट्टराज्ञी भवितुमिच्छेत् तथापि तत्स्वीकृत्य तां वृणुध्वमिति भावः । 'तए णं ततः खलु ते 'अभितरहाणिज्जा पुरिसा आभ्यन्तरस्थानीयाः पुरुषाः 'वेसमणेणं रण्णा' वैश्रवणेन राज्ञा ‘एवं वुत्ता समाणा' एवमुक्ताः सन्तः 'हतुवा' हृष्टतुष्टाः= हर्पितहृदयाः सन्तुष्टमानसाः 'करयल जाव करतल यावत् करतलपरिगृहीतं शिरआवत्त मस्तकेऽञ्जलिं कृत्वा-'पडिमुणेति प्रतिशण्वन्ति-स्वीकुर्वन्ति । 'पडिमुणिचा प्रतिश्रुत्य स्वीकृत्य पहाया' स्नाताः 'जाव' यावत्-कृतवलिकर्माणा-बायसा द्यर्थकृतान्नभागाः कृतकोतुकमङ्गलमायश्चित्ता दुःस्वप्नादिदापनिवारणार्थ प्रायश्चित्तरूपेण घृतदध्यक्षतर्वादिकाः 'मुद्धप्यावेसाई शुद्धमवेश्यानि शुद्धानि-शुचीभूतानि शुक्लानि वा प्रवेश्यानि-राजसभादो प्रवेष्टुं योग्यानि 'वत्थाई वस्त्राणि 'पवरपरिदिया पवपरिहिताः प्रवरतया यथोचितरूपेण परिहिताः परिधृतवन्तः 'जेणेव दत्तस्स गिहें यत्रैव दत्तस्य गृहं 'तेणेव उवागच्छंति' तत्रैवोपागच्छन्ति ।मु० १२॥ वरण करो । 'जवि य सा सयं रज्जनुक्का यदि उसके वरण करने के शुल्क में राज्य भी देना पड़े तो कोई चिन्ता जैसी बात नहीं है अथवा यदि वह स्वयं परानी होने की अपनी भावना व्यक्त करे तो भी ठीक है, परन्तु जिस तरह से यह वरण को जाय उस तरह से करो । 'तए णं ते अभितरहाणिज्जा पुरिसा वेसमणेणं रण्णा एवं धुत्ता सपाणा' इस प्रकार राजा के द्वारा कहे गये उन आभ्यन्तरिक पुरुषान 'तुट्ठा करयल जाव पडिमुणेति बडे ही हर्ष से युक्त होकर हाथ जोडकर राजा के इस आदेश को स्वीकार किया । और पडिसुणित्ता स्वीकार कर हायाजार मुद्धप्पाचेसाई वधाई पचरपरिडिया' स्नान किया, वायस आदि के लिये अन्न वितरण किया, एवं दुःस्वप्न आदि दोष की 'जवि य सा सयं रज्जमुक्का' न्या साथे युवरार संघ ४२वामा रे શુક-સ્ત્રી ઘન તરીકે રાજ્ય આપવું પડે તે પણ કઈ ચિન્તા નથી. અથવા તે જે તે પોતે (દેવદત્તા) પટણી થવાની પોતાની ભાવના જણાવે છે પણ ઠીક છે. પરંતુ दाते युव२४ साथे ते थाय ते प्रमाणे रे 'तए णं ते अभितरहाणिज्जा पुरिसा वेसमणेणं रण्णा एवं बुत्ता समाणा' मा प्रभारी रात हेल बयना ते पै.ताना मरना नागना भागसास-पुरुषास 'हहतमा करयल जाव Emતિ ઘણાંજ હર્ષ સાથે હાથ જોડીને રાજાના એ હુકમને સ્વીકાર કર્યો, અને 'पडिमुणित्ता स्वी४.२ ४ाने पहाया जाव मुद्धप्पावेसाई वत्थाई पचरपरिहिया' નાન કર્યું. કાગડા આદિ માટે અન્ન વહેંચ્યું અને દુઃસ્વપ્ન આદિ દેની નિતિ
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy