SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ९, देवदत्तावर्णनम् ६५५ सिरीए अत्तयं देवदत्तं दारियं प्रसणंदिस्स जुवरण्णो भारिय are वरेह जइवि य सा सयं रज्जसुक्का । तए णं ते अभितरट्टाणिज्जा पुरिसा वेसमणेणं रण्णा एवं वृत्ता समाणा तुट्टा करयल जाव पडिसुर्णेति, पडिसुणित्ता पहाया जाव सुद्धप्पावेसाई वत्थाइ पवरपरिहिया जेणेव दत्तस्स गिहे तेणेव उवागच्छंति ॥ सू० १२ ॥ C ' 'तर णं' इत्यादि । तर णं से वेसमणे राया ' ततः खलु स वैश्रवणो राजा 'आसवाहणियाओ' अश्ववाहनिकातः पडिणियत्ते समाणे ' प्रतिनिवृत्तः सन् 'अभितरठ्ठाणिज्जे पुरिसे' अभ्यन्तरस्थानीयान् पुरुषान् = निजान्तरिकजनान् 'सद्दावेइ' शब्दयति-आह्वयति, 'सदावित्ता' शब्दयित्वा = 'आहूय' ' एवं वयासी' एवमवादीत् - ' गच्छहणं तुभे देवाणुपिया' गच्छत खलु यूयं हे देवानुप्रियाः ! ' दत्तस्स धूर्य' दत्तस्य दुहितरं = पुत्रों ' कण्हसिरीए अत्तयं' कृष्णश्रिय आत्मजां = कृष्णश्रीभार्याकुक्षिसंभूतां 'देवदत्तं दारियं' देवदत्तां दारिकां 'पूसणंदिस्स जुवरणो' पुष्पनन्दिनो युवराजस्य 'भारियत्ताए' भार्यातया ( भार्या'त णं से' इत्यादि । ' तर णं' इसके बाद 'से वेसमणे राया' उस वैश्रवण राजाने 'आसवाहणियाओ पडिणियत्ते समाणे' अश्ववाहनिका - अश्वक्रीडा से प्रतिनिवृत्त होकर 'अभितरट्ठाणिज्जे पुरिसे' अभ्यंतर स्थान पर नियुक्त पुरुषों को 'सदावे' बुलाया 'सदावित्ता' और बुलाकर 'एवं क्यासी' इस प्रकार कहा 'गच्छह णं तुभे देवाणुपिया' हे देवानुप्रिय ! तुम शीघ्र जाओ ! और " दत्तस्स धूयं कण्हसिरीए अत्त्यं देवदत्तं दारियं पूसणं दिस्स जुत्ररण्णो भारियताएं वरेह' दत्त की पुत्री जो कृष्णश्री की कुक्षि से उत्पन्न हुई है एवं जिसका नाम देवदत्ता है उसे अपने युवराज पुष्पनंदी के लिये तए णं से' छत्याहि. 6 'तए णं ' ते छी' से वेसमणे राया ते वैश्रवण राम 'आसवाहणियाओ पडिणियत्ते समाणे अ' वडी थी निवृत्त थाने ' अन्तिरद्वाणिज्जे पुरिसे पोताना अधरना स्थानपर राजेस पुरुषाने 'सद्दावेइ ' गोसाव्या ' सदावित्ता ' अने गोसावीने ' एवं वयासी' मा अाउ गच्छहणं तुभे देवाणुपिया હે દેવાનુપ્રિય ! તમે જલદી જાએ, અને दत्तस्स धूयं कण्हसिरीए अत्तयं देवदत्तं दारियं पूसणंदिस्स जुवरण्णो भारियत्ताए वरेह हत्तनां पुत्री ने पृ॒ष्णुश्रीनी मथी ઉત્પન્ન થઇ છે અને જેનું નામ દેવદત્તા છે, તેને આપણા યુવરાજ પુષ્પનદી સાથે વરાવે. 4 9
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy