SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ ६४२ विपाकश्रुते आमन्त्रयति-तासामागमनायामन्त्रणं प्रेषयति । 'तएं गं' ततः खलु 'तासि तासाम् ‘एगूणगाणं' एकोनानां 'पंचण्हं देवीसयाणं' पञ्चानां देवीशतानाम् एगूणपंचमाइसयाई एकोनपञ्चमातृशतानि 'सीहसेणेणं रण्णा' सिंहसेनेन राज्ञा 'आमतियाई आमन्त्रितानि आहूतानि 'समाणाई' लन्ति 'सव्वालंकारविभूसियाई सर्वालङ्कारविभूषितानि 'जहाविभवेणं यथाविभवेन=स्वस्वविभवानुसारेण 'जेणेव सुपइठे णयरे' यत्रैव सुप्रत्तिष्ठं नगरं 'जेणेव सोहसेणे राया' यत्रैव सिंहसेनो राजा 'तेणेव उवागच्छंति' तत्रैवोपागच्छन्ति । 'तए णं से सीहसेणे राया' ततः खलु स सिंहसेनो राजा 'एगणाणं' एकोनानां 'पंचदेवीसयाणं' पञ्चदेवीशतानाम् 'एगणाणं' एकोनानां पंच माईसयाणं' पञ्चानां मातृशतानां 'कूडागारसालं' कूटाकारशालाम् 'आवसई' आवसथम्, वासस्थानं 'दलयई ददाति ॥सू०७॥ ॥ मूलम् ॥ तए णं से सीहसेणे राया कोडंबियपुरिसे सहावेइ सदावित्ता __ एवं क्यासी-गच्छह णं तुब्भे देवाणुप्पिया विउलं असणं४ कम पांचसौ अपनी पत्नियों की माताओं को वहां पर आमंत्रित किया। 'तए णं तार्सि एगृगाणं पंचण्हं देवीसयाणं एगृणाई पंचमाइसयाई सीहसेणेणं रण्णा आमंतियाई समाणाई सवालंकारविभूसियाई जहाविभवेणं जेणेव सुपइहे णयरे जेणेव सीहसेणे राया तेणेत्र उवागच्छंति' आमंत्रित हुए वे सबके सय एककम पांचसो माताएँ समस्त अपनी२ विभवसंपत्ति के अनुसार समस्त अलंकारों से विभूषित होकर सुप्रतिष्ठ नगर में जहां सिंहसेन राजा विराजमान थे वहाँ आ पहुँची। 'तए णं से सीहसेणे राया एगूणाणं पंचदेवीसयाणं एगृणाणं पंचण्डं माइसयाणं कूडागारसालं आवसहं दलयइ' जब वे वहां आ चुकीतब उस सिंहसेन राजा ने उन एककम पाँचसी अपनी भार्याओं की एककम पांचसौमाताओंको उस कूदाकार शाला में ठहरा दिया।सू०७॥ माने ते झूटा४२ शाम पधारकार्नु आम भाप्यु 'तए णं तासिं एगृणगाणं पंचण्हं देवीसयाणं एगूणाई पंचमाइसयाई सीहसेणे रण्णा आमंतियाइं समाणाई सव्वालंकारविभूसियाई जहाविभवेणं जेणेव सुपइठे णयरे जेणेव सीहसेणे राया तेणेव उवागच्छंति' मामात्र भगतi ते तमाम यारसे नवा भाता। પિતાની સંપત્તિ પ્રમાણે તમામ અલંકારથી શણગાર કરીને સુપ્રતિષ્ઠ નગરમાં જ્યાં સિંહसेन २० सिमानता त्या मावी पहायी. 'तए णं से सीहसेणं राया एगृणाणं पंचदेवीसयाणं एगृणाणं पंचण्हें माइसयाणं कूडागारसालं आवसहं दलयइते तमाम જ્યારે રાજા પાસે આવી ગઈ ત્યારે તે સિંહસેન રાજાએ તે ચાસે નવાણું પોતાની પત્નીઓની ચારસો નવાણું માતાઓને તે ફૂટકાર શાલામાં રહેવા મુકામ કરાવ્ય (સૂત્ર ૭).
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy