SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ . .. ६३२ . . . . . . वि पाकश्रुते २-गवेपन्त्यः२ 'विहरंति' विहरन्ति-तिष्ठन्ति । 'तए णं सामादेवी' ततः । खलु श्यामा देवी 'इमीसे' अस्याःस्वघातरूपायाः 'कहाए' कथायाः वार्तायाः लट्ठा समाणी' लब्धार्था सती ‘एवं वयासी' एवमवादीत् स्वमनस्येवमवदत्एवं विचारयति स्मेत्यर्थः-एवं खलु 'मम' मम 'एगणाणं पंचण्डं' एकोनानां पञ्चानां 'सवत्तीसयाणं' सपत्नीशतानाम् ‘एगूणाई' एकोनानि 'पंचमाइसयाई' पञ्चमातृशतानि-एकोनपञ्चशतमातरः 'इमीसे कहाए' अस्याः कथायाः 'लट्ठाई समाणाई' लब्धार्थानि सन्ति 'अण्णमण्णं' अन्योन्यम् ‘एवं वयासी' एवमवादिषुः =विचारयन्ति स्म-'एवं खलु सीहसेणे राया' एवं खलु सिंहसेनों राजा 'जाव' यावत्-श्यामायां देव्यां मूच्छितः४ सन् अस्माकं दुहितः नो आद्रियते नो परिजानाति, तत् श्रेयः खलु अस्माकं श्यामां देवीमग्निप्रयोगेण विषप्रयोगेण शस्त्रप्रयोगेण वा जीविताद् व्यपरोपयितुम् , एवं विचार्य ताः एकोनपञ्चशतमातरः मम अन्तराणि छिद्राणि विरहांश्च 'पडिजागरमाणीओ विहरंति' प्रतिजाग्रत्यो विहरन्ति इति, 'तं ण णज्जइ णं, तन्न ज्ञायते खलु 'मम' मां 'केणइ कुमारेणं' रूप विरह को, अथवा किस समय यह परिजन से रहित अकेली होती है, इस प्रकार के अवसर की प्रतीक्षा एवं गवेषणा करती हुई रहने लगीं । 'तए णं सा सामा देवी इमी से कहाए लट्ठा समाणी एवं बयासी' जब श्यामादेवी को यह उनका विचार ज्ञात हुआ तब उसने भी अपने मन में इस प्रकार विचार किया 'एवं खलु ममं एगृणाणं पंचण्हं सबत्तीसयाणं एगृणाणं पंचमाइसयाई इमीसे कहाए लट्टाई समाणाई अण्णमण्णं एवं वयासी' कि मेरी एक कम पांचसौ सौतों की माताओने जो यह परस्पर में इस प्रकार विचार किया है कि 'एवं खलु सीहसेणे राया जाव पडिजागरमाणीओ विहरंति' सिंहसेन राजा श्यामा देवी से ही अधिक प्रेम आदि करता है और हमारी लडकियों की तरफ देखता तक भी નેકર, ચાકર અને પરિજન વિના ફકત શ્યામા એકલી હોય-એ પ્રકારના અવસરની राई भने शाध ४२वा सायां. 'तए ण सा सामा देवी इमोसे कहाए लट्ठा समाणी एवं वयासी' मा प्रमाणे पोतानी ४९८ खीमानां माता तथा यासती प्रवृत्ति શ્યામા દેવીના જાણવામાં આવી, ત્યારે તેણે પણ પિતાના મનમાં આ પ્રમાણે વિચાર કર્યો 'एवं खलु ममं एगणाणं पचण्हं सबत्तीसयाणं एगृणाइं पंचमाइसयाई इमीसे कहाए लट्ठाइ समणाई अण्णमण्णं एवं वयासी' भारीश गहनानी ४८ भातायामेरे १२२५२मां सा प्रमाणे विया२ ४ये छ है 'एवं खलु सीहसेणे राया जाव पडिजागरमाणीओ विहरंति ' सिंडसेन २ स्यामा पानी साथै अघि प्रेम माहि रामें छे, मने आभारी पुत्रीयो त न१२ पY ४२ते। नथी मा 'तं ण णज्जइ
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy