SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ ६१२ विपाकश्रुते 70 कण्टकः 'गलए लग्गे' गले लग्नः गले विद्धः 'जं' यत् 'जो णं इच्छइ' यः खलु इच्छति 'विज्जो वा' वैद्यो वा 'विजपुतो वा' वैद्यपुत्रो वा ६ 'सौरियदत्तस्स मच्छियस्स' शौर्यदत्तस्य मात्स्यिकस्य 'मच्छकंटगं' मत्स्यकण्टकं 'गंलाओ' गलात् 'णीहरित्तए' निर्हर्तु= निष्कासयितुम् इच्छतीति पूर्वेण सम्बन्धः, 'तस्स णं' तस्य खलु 'सोरियदत्ते' शौर्यदत्तः विपुलम् 'अत्थ संपयाणं' अर्थ संप्रदानं धनदानं 'दलय' ददाति । 'तर गं ते' ततः खलु ते कोवियपुरिसा' कौटुम्बिकपुरुषाः 'जाव उग्घोर्सेति' यावत् शृङ्गाटकादिषु उद्घोषयन्ति = घोषणां कुर्वन्ति ||० ६|| ॥ मूलम् ॥ तए णं ते बहवे विजा य इमं एयारूवं उग्घोसणं उग्घोसिजंतं णिसामेति, णिसामित्ता जेणेव सोरियदत्तस्स गिहे जेणेव सोरियदत्ते मच्छंधे तेणेव उवागच्छंति, उवागच्छित्ता बहुहिं उप्पत्तियाहि य ४ बुद्धीहि य परिणममाणा वमणेहि य छड्डणेहि य ओवीलहि य कवलग्गाहेहि य सल्लुद्धरणेहि य विसली - करणेहि यइच्छंति सोरियदत्तस्स मच्छंधस्स मच्छकंटगं गलाओ हे देवानुप्रियों ! सुनो। शौर्यदत्त के गले में मछली का कांटा लग गया 'जं जो णं इच्छड़ विज्जो वा विजपुतो वा सोरियदत्तस्स मच्छियस्स मच्छकंटगं गलाओ णीहरित्तए' जो वैद्य अथवा वैद्य का पुत्र आदि उस शौर्यदत्त मच्छीमार के गले से कांटे को बाहर निकाल देगा 'तस्स णं सोरियदत्ते विपुलं अत्यसंपयाणं दलयह' उसके लिये शौर्यदन्त अधिक से अधिक द्रव्य प्रदान करेगा । 'तए णं ते कोडुं वियपुरिसा जाव उग्घोसेंति' इस प्रकार शौर्यदत्त का आदेश पाकर वे लोग शौर्यपुर नगर में गये और वहां शृंगाटक आदि मार्गों में जाकर पूर्वोक्त घोषणा कह सुनाई || सू० ६ || सांभणा ! शौर्यदृत्तना गणामां भाछसीनो अंटो लाग्यो छे 'जं जो णं इच्छ विज्जो वा विज्जपुतो वा सोरियदत्तस्स मच्छियस्स मच्छकंटगं गलाओ णीहरितए ' તેા જે વૈદ્ય અથવા વૈદ્યના પુત્ર આદિ હાય તે એ શૌય દત્ત મચ્છીમારના ગળામાંથી अंटाने महार अढशे 'तस्स णं सोरियदत्ते विउलं अत्यसंपयाणं दलयइ ' तो तेने शौर्यदृत्तः वधारेभां वधारे द्रव्य आशे 'तए णं ते कोडुंवियपुरिसा जाव उग्घोर्सेति ' આ પ્રમાણે શૌય દત્તની આજ્ઞા મેળવીને તે લે કે શૌયપુર નગરમાં ગયા અને ત્યાં શૃંગાટક આદિ માર્ગોમાં જઇને પૂર્વાંકત ચેષણા કહી સ ંભળાવી. (સૂ૦૬)
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy