SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ८, शौर्यदत्तवर्णनम् ६०५ ..... . टीका 'तए णं तस्स' इत्यादि । 'तए तस्स' ततः खलु तस्य 'सोरियदत्तस्य मच्छंधस्स शौर्यदत्तस्य मत्स्यवन्धस्य 'वहवे पुरिसा' बहवः पुरूपाः 'दिनभइभत्तवेयणा' दत्तभूतिभक्तवेतनाः "कल्लाकल्लि' कल्याकल्यं-प्रतिदिनम् 'एगठियाहि' एकाथिकाभिः नौकाभिः 'जउणं महाणई' यमुनां महानदीम् 'ओगाहिति' अवगाहन्ते, 'ओगाहित्ता' अवगाह 'बहुहि' बहुभिः 'दहगालणेहि य' इदगालनैः इदजलनिगालः, मत्स्यादिग्रहणार्थ हदजलस्य वस्त्रादिभिर्गालनैः 'दहमलणेहि य दमलनः जले पुनः पुनर्भरणैः 'दहमदणेहि य' हुदमर्दनः= स्तुही (शुहर) दुग्धनिक्षेपेण जलविकृतिकरणैः 'दमहणेहि य' हदमथनैः वृक्षशाखादिविलोडनैः, 'दहबहणेहि य' हूदवहनैः लालिकादिना दजलनिःसारणैः 'दहपाहणेहि य' प्रवहणैः हदजले मत्स्यादिग्रहणार्थ नौकया भ्रमणैः, तथा 'पपुलेहि व प्रपम्वुलैः मत्स्यबन्धनविशेषैः, 'जंभाहि य, तिसराहि य, भिसराहि य, घिसराहि य, विसराहि य, हिल्लिरीही य, झिल्लिरीहि य, एते जंभादिशब्दाः सर्वे देशीया जालवाचकाः, तैः मत्स्यवन्धनविशेषैः 'जालेहि य जालैश्च, गलेहि यं' गलैः गलकण्टकैः, 'कूडपासेहि य' कूटपाशैः पाशरूपैर्वन्धनविशेषैः 'तए णं तस्स' इत्यादि । 'तए णं' कुछ समय के बाद तस्स सोरियदत्तस्स मच्छंधस्स' इस मच्छीमार शौर्यदत्त के यहां 'बहवे पुरिसा' अनेक पुरुष 'दिनभइभत्त वेयणा' कि जिन्हें इसकी तरफ से वेतन और खुराक मिलती थी कलाकल्लि' प्रतिदिन एगट्टियाहि जउणं महाणइं ओगाहिति' नौकाओ पर बैठ कर यमुना नदी में घुसते 'ओगाहित्ता घुल कर 'बहुहिं दहगालणेहि य दहमलणेहि य दहमदणेहि य दहमहणेहि य दहवहणेहि य दहपबहणेहि य पत्रपुलेहि य जमाहि य तिसराहि य भिसराहि य घिसराहि य विसराहि य हिल्लिरीहि. य शिल्लिरीहि य जालेहि य गलेहि य कूडपासेहि य वकवंधेहि य 'तए णं तस्स 'त्या . . 'तए णं टला सभय पछी. ' तस्स सोरियदत्तस्स मच्छंधस्स त भन्छीमार शीत्तने त्यां, 'बहवे पुरिसा' मने पुरुष 'दिनभइभत्तवेयणा' रसाने तेना तथा जा२४ मन. ५॥२ भगतो तो, 'कल्लाकल्लि' प्रतिदिन 'एगठियाहिं जउणं महाणइं ओगाहिति' १९मा मेसीने यमुना नहीमा उतरता ' ओगाहित्ता' नदीमा तरीन 'बहुहिं दहगालणेहि य दहमलणेहि य दहम दणेहि य दहमहणेहिय, दहवहणेहि य दहपवहणेहि य पवंपुलेहि य जभाहि य तिसराहि य भिसराहि य घिसराहि य विसराहि य हिल्लिरीहि य झिल्लिरीहि
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy