SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ ५९२ विपाकश्रुते सागेहि य सोल्लेहि य तलिएहि य भज्जिएहि य सुरं च५ आसाएमाणे४ विहरइ । तए णं से सिरीए महाणसिए एयकम्मे४ सुबह पावकम्मं समजिणित्ता तेत्तीसं वाससयाई परमाउं पालित्ता कालमासे कालं किच्चा छटीए पुडवीए उववण्णे ॥ सू०३ ॥ टीका ‘एवं खलु गोयमा' इत्यादि । भगवानाह-एवं खलु 'गोयमा' हे गौतम । 'तेणं कालेणं' तेणं समएणं' तस्मिन् काले तस्मिन् समये 'इहेव जम्बूद्दीवे दी।' इहैव जम्बूद्वीपे वीपे 'भारहे वासे' भारते वर्षे 'पंदिपुरे णाम जयरे' नन्दिपुरं नाम नगरं 'होत्था' आसीत् । तत्र 'मित्ते राया' मित्रनामको राजा आसीत् । 'तस्स णं मित्तस्स रन्नो' तस्य खलु मित्रस्य राज्ञः 'सिरीए नामं श्रीको नाम 'महाणसिए' महानसिकः अन्नपाचकः 'होत्था' आसीत् । स कीदृशः? 'अहम्मिए' अधार्मिकः 'जात्र दुप्पडियाणंदे' यावत् दुष्प्रत्यानन्द: दुष्परितोपःअधर्माचरणे विरतिरहितः । 'तस्स णं' तम्य खलु 'सिरीयस्स' श्रीकनाम्नः 'महाणसियस्स' महानसिकस्य 'वहवे' बहवो 'मच्छिया य' मात्स्यिकाश्च-मत्स्य ‘एवं खलु गायमा० !' इत्यादि । ‘एवं खलु गोयमा' हे गौतम 'तेणं कालेणं तेणं समएणं' अवसर्पिणी काल के चतुर्थ आरे में 'इहेब जंबूदीवे दीवे' इस जंबूद्वीप के 'भारहे वासे' भरत क्षेत्र में 'णंदिपुरे णामं णयरे होत्था' नदिपुर नामका एक नगर था। 'मित्ते राया' इस का राजा का नाम मित्र था 'तस्स णं मित्तस्स रणो सिरीए णामं महाणसिए होत्या' राजा का एक रसोइया था जिसका नाम श्रीक था । 'अहम्मिए जाव दुप्पडियाणंदे' यह महा अधार्मिक एवं दुष्पत्यानंद-दुष्परितोष-अधर्माचरण में विरति से विहीन था। 'तस्स .. 'एवं खलु गोयमा ? ' या. ‘एवं खलु गोयमा !' गौतम ! 'तेणं कालेणं तेणं समएणं' ससपिय साना याथा मारामां, 'इहेब जंबूद्दीवे दीवे' मे हीuri - भारहे वासे.. भारत क्षेत्रमा, ‘णंदिपुरे णामं णयरे होत्था' नहिपुर नामर्नु मे नगर तु, 'मित्ते राया' त्यांना शni नाम भित्र तु.. 'तस्स णं मित्तस्स रण्णो सिरीए णामं महाणसिए होत्था' ते २०नने में सोया तो-तुं नाम श्री तु, ' अहम्मिए जाव दुप्पडियाणंदे' ते भी अभी मने दुभत्यानहि-दुपरितापमयमा प्रसन्न तो, : तस्स णं सिरीयस्स-महाणसियस्स:वहवे मच्छिया ".
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy