SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ ५८८ विपाकश्रुते: समागतः 'जात्र परिसा पडिगया' यावत् परिषत् प्रतिगता यावत् - परिषद् भगवद्वन्दनार्थं ग्रामनिर्गता, भगवता धर्मः कथितः, धर्म श्रुत्वा परिषत् प्रतिगता = प्रतिनिवृत्ता । तेणं कालेणं तेणं समरणं' तस्मिन् काले तस्मिन् समये 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'जेट्ठे जाव' ज्येष्ठः यावत् ज्योष्ठोऽन्तेवासी गौतमः स्वाध्यायादि कृत्वा विधिपूर्वकं भगवदाज्ञां गृहीत्वा 'सोरियपुरे यरे' शौर्यपुरे नगरे 'उच्चनीय ० ' उच्चनीचमध्यमकुलानि भिक्षामटन् 'अहापज्जत्तं' यथापर्याप्तं यावता निर्वाहो भवति तावत्परिमितं 'समुदाणियं भिक्ख' समुदानिकीं भिक्षां 'गाय' गृहीत्वा 'सोरियपुराओ गयराओ' शौर्यपुरात् नगरात 'पडिनिक्खमइ' प्रतिनिष्क्रामति = निस्सरति, 'पडिणिक्खमित्ता' प्रतिनिष्क्रम्य 'तस्स मच्छंधपाडगस्स' तस्य मत्स्यवन्धपादकस्य = कैवर्तक निवासउस नगर के शौर्यावतंसक बगीचे में आये । 'जात्र परिसा पडिगया ' नगर निवासीजन एवं राजा सबके सब प्रभु का आगमन सुन कर उनके वंदन करने के लिये उस बगीचे में एकत्रित हुए । प्रभुने धर्म का उपदेश दिया । सुनकर सबके सब अपने२ स्थान पर वापिस गये । तेणं कालेणं तेणं समएणं समणस्स० जेठ्ठे जाव सारियपुरे णयरे उच्चनीय० अहापज्जत्ते समुद्राणियं भिक्खं गहाय सोरियपुराओ जयराओ पडिनिक्खमइ' इसी समय की यह एक घटना है कि प्रभु के बड़े शिष्य गौतम स्वामी जो महा तपस्वी थे । छठकी तपस्या के पारणा के निमित्त गोचरी लेने के लिए प्रभु श्रीमहावीर से आज्ञा लेकर उस नगर में आये ऊँच-नीच आदि कुलों में घूमकर यथा प्राप्त भिक्षा लेकर ये शौर्यपुर नगर से चले 'पडिणिक्खमित्ता.... महइमहालयाए इत्यादि' जब ये વતસક બગીચામાં આવ્યા. जात्र परिसा पडिगया ' नगरनिवासी भाणुसो अने રાજા તથા તેના કર્મચારીએ સૌ પ્રભુનું આગમન સાંભળીને તેમને વંદન કરવા માટે તે બગીચામાં એકઠા થયા. આવેલા સૌ માણસાને પ્રભુએ ધર્મના ઉપદેશ આપ્યા, ते यद्देश सांलणाने सौ पोताना स्थान पर पाछा गया ' तेणं कालेणं तेणं समएणं समणस्स० जेट्टे जात्र सारियपुरे गयरे उच्चनीय० अहापज्जते समुदाणियं भिक्खं गहाय सोरियपुराओ गयराओ पडिनिक्खमइ' भेट समयनी या मे ઘટના છે કે, પ્રભુના મેાટા શિષ્ય ગૌતમ સ્વામી જે મહાતપસ્વી હતા તે છઠ્ઠની તપસ્યાના પારણા નિમિત્તે ગેચરી લેવા માટે પ્રભુની આજ્ઞા પ્રાપ્ત કરીને તે નગરમાં આવ્યા; ઉચ્ચ-નીચ આદિ કુલામાં ફરીને જે કાંઇ ભિક્ષા મલી તે લઈને શૌ`પુર નગરથી ચાલ્યા 'पडिणिक्खमिता.... मह महालयाए इत्यादि - न्यारे गौतम स्वाभी ते नगीयानी 6 " 1.
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy