SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ वि. टीका, श्रु. १, अ० ८, शौर्यदत्तवर्णनम् ५८७. ॥ मूलम् ॥ तेणं कालेणं तेणं समएणं सामी समोसड्ढे जाव परिसा पडिगया। तेणं कालेणं तेणं समएणं समणस्स० जेहे. जाव सोरियपुरे णयरे उच्चणीय. अहापज्जत्तं समुदाणियं भिक्खं गहाय सोरियपुराओ जयराओ पडिनिक्खमइ, पडिनिक्खमित्ता . तस्स मच्छंधपाडगस्त अदूरसामंते णं वीइवयमाणे महइमहालयाए मण्णुस्सपरिसाणं मझगयं पासइ एगं पुरिसं सुक्कं भुक्खं णिम्मसं अद्विचम्भावणद्धं किडिकिडियाभूयं णीलसाडगणियत्थं मच्छकंटएणं गलए अणुलग्गेणं कटाई कल्लुणाई वीसराइं कूयमाणं अभिक्खणं२ पूयकवले य रुहिरकवले य किमिकवले य वममाणं पासइ, पासित्ता इमे अज्झथिए५ समुप्पजित्था-अहोणं इमे पुरिसे पुरापुराणाणं जाव विहरइ, एवं संपेहेइ, संपेहित्ता जेणेव समणे३ जाव पुत्वभवपुच्छा जाव वागरणं ॥ सू० २ ॥ टीका 'तेणं कालेणं' इत्यादि । 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'सामी समोसड्ढे' स्वामी समवसृतः श्रमणो भगवान् महावीरः समुद्रत्ताकीकुक्षि से उत्पन्न हुआ था। इस का नाम शौर्यदत्त था 'अहीण' यह भी बहुत सुन्दर और इन्द्रियों की परिपूर्णता से युक्तथा।॥सू० १॥ 'तेणं कालेणं' इत्यादि । 'तेणं कालेणं तेणं समएणं सामी समोसड्ढे' उसी काल में और उसी समय में ग्रानानुग्राम विहार करते हुए श्री श्रमण भगवान वीरप्रभु મચ્છીમારને એક પુત્ર હતા જે સમુદ્રદત્તાના ઉદરથી ઉત્પન્ન થયે હતું, તેનું નામ શૌર્યદત્ત तु. 'अहीण' ते पण धणे सुन्दर भनेन्द्रियोनी परिपूर्ण ताथी यु४त तो. (सू०१) ...'' तेणं कालेणं. त्याहि. तेणं कालेणं तेणं समएणं सामी समोसड्ढे' ते अनेते समयने વિષે ગ્રામાનુગ્રામ વિહાર કરતાં-કરતા શ્રી શ્રમણ ભગવાન વીર પ્રભુ તે નગરના શૌર્ય
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy