SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ६, उदुम्बरदत्तवर्णनम् ५३१ नयरे' पाटलीषण्डं नगरमासीत्, तत्र 'वणसंडे उज्जाणे' वनपण्डनामकमुद्यानम् । तस्मिन् 'उंवरदत्ते जक्खे' उदुम्बरदत्तो यक्ष आसीत् । ' तत्थ णं ' तत्र खलु 'पाडलिसंडे नयरे' पाटलिषण्डे नगरे 'सिद्धत्थे राया' सिद्धार्थो राजाऽऽसीत् । 'तत्थ णं पाडलिसंडे नयरे' तत्र खलु पाटलिषण्डे नगरे 'सागरदत्ते सत्थवाहे होत्था' सागरदत्तः सार्थवाह आसीत् कीदृश: ? 'अड्ढे जाव अपरिभूए' आढ्यो यावदपरिभूतः । ' तस्स णं गंगदत्ता भारिया' तस्य खलु गंगदत्तानाम भार्या " तस्स णं सागरदत्तस्स पुत्ते गंगदत्ताए भारियाए ' तस्य खलु सागरदत्तस्य पुत्रः गङ्गदत्ताया भार्यायाः 'अत्तर' आत्मजः = अङ्गजातः 'उंवरदत्ते णामं दारए होत्था' उदुम्बरदत्तो नाम दारक आसीत् कीदृश: ? ' अहीण ० ' अहीनपरिपूर्णपञ्चेन्द्रियशरीरः || सू० १ ॥ " कालेणं तेणं समरणं पाडलिसंडे नयरे' उस काल में एवं उस समय में एक पाटलीपंड नामका नगर था । 'वणसंडे उज्जाणे' उस नगर में एक वनषंड नामका बगीचा था । 'उंवरदत्ते जक्खे' उस में उदुंबरदत्त नामका एक यक्ष रहता था 'तत्थ णं पाडलिसंडे नयरे सिद्धत्थे राया' पाटलीपंड नगर के राजा का नाम सिद्धार्थ था 'तत्थ णं पाडलिसंडे नयरे सागरदत्ते सत्थवाहे होत्था ' उसी नगर में एक सार्थवाह रहता था इस का नाम था सागरदत्त | 'अड्ढे जाव अपरिभूए' यह विशेष धनवान था । साथ में इतना भाग्यशाली था कि कोई भी व्यक्ति इसका तिरस्कार नहीं कर सकता था । ' तस्स णं गंगदत्ता भारिया' इसे गंगदत्ता नामकी भार्या थी । ' तस्स णं सागरदत्तस्स पुत्ते गंगदत्ताए भारियाए अचए उंबरदत्ते णामं दारए होत्था' इस सागरदत्त का पुत्र गंगदत्ताभार्या स्वाभी उडे छे -(एवं खलु जंबू ! ) हे भू ! (तेणं कालेणं तेणं समएणं पाडलिसंडे नयरे) ते अब भने ते समयने विषे मे पारसीगंड नामनुं नगर हेतु, 'वणसंडे उज्जाणे' तेमां मे वनडे नामनो मगीया इतेो. 'उंवरदत्ते जक्खे' तेभां बुहुमरदृत्तं यक्षनु ं स्थान हेतु' ' तत्थ णं पाडलिसंडे नयरे सिद्धत्थे राया' चाटलीअॅड नगरना शन्तनुं नाम सिद्धार्थ हेतु' 'तत्थ णं पाडलिसंडे नयरे सागरदत्ते सत्वा होत्था' ते नगरसां मे सागरहत्ते नामनो सार्थवाह रहेता हतो. 'अड्ढेजाव अपरिभूए' ते धन धनवान हतो, तेभन भेटलो लाग्यशाली इती अ पशु भाणुस तेन तिरस्कार हे अपमान री शतो नही ' तस्स णं गंगदत्ता भारिया' तेने गंगहत्ता नामनी पत्नी इतां. 'तस्स णं सागरदत्तस्स पुत्ते गंगदत्ताए भारियाए अत्तए उंबरदत्ते णामं दारए होत्था ' ते सागरत्तनो पुत्र गंगदृत्ता
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy